________________
૩૪૨
શ્રી સિદ્ધચક્ર
ता. १४-५-१८3८ त्ता धूवं दल यति २ जेणेव सिद्धायतणस्स जेणेव मणिपेढिया जेणेव सीहासेण तेणेव दाहिणिल्ले दारे तेणेव उवागच्छतिर त्ता लोभहत्थयं उवागच्छति २ लोभहत्थगं गिण्हति लोमहत्थगं गेण्हइ २ दारचेडीओ य सालिभंजियाओ य गिण्हित्ता अकखाडगं च सीहासणं च लोमहत्थगेण बालरुवए य लोभहत्थएणं पमज्जति २ पमज्जति २ ता दिव्वाए उदगधाराए अब्भु० महुमझदेसबाए सरसेणं गोसीसचंदणेणं पंचंगुलित-
पुप्फारुहणं जाव धूवं दलयति जेणेव पेच्छाधरमंडव०
2 लेणं अणुलिंपति २ चञ्चए दलयति २ पुप्फारुहणं
पञ्चत्थिमिल्ले दारे, दारञ्चणिया उत्तरिल्ला खंभपंती जाव आहरणारुहणं करेति २ कयग्गहग्गहिंत जाव
तहेव पुरथिमिल्ले दारे तहेव जेणेव दाहिणिल्ले दारे पूंजोवयारकलितं करेति २ धूवं दलयति २ जेणेव
4 तहेव जेणेव चेतियथूभे तेणेव उवागच्छति २ त्ता मुहमंडवस्स बहुमझदेसभाए तेणेव उवागच्छति २
लोभहत्थगं गेण्हति २ त्ता चेतियथूभं लोभहत्थएणं त्ता बहुमज्झदेसभाए लोमहत्थेणं पमज्जति २
पमजति २ दिव्वाए दग० सरसेण० पुप्फारुहणं दिव्वाए उदगधाराए अब्भक्खेति २ सरसेणं
आसत्तोसत्त जाव धूवं दलयति २ जेणेव गोसीसचंदणेणं पंचंगुलितलेणं मंडलगं आलिहति
पञ्चस्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तेणेव २ चञ्चए दलयति २ कयग्गाहजाव धूवं दलयति
उवागच्छति जिणपडिमाए आलोए पणामं करेइ २ २ जेणेव मुहमंडवगस्स पञ्चत्थिमिल्ले दारे तेणेव उवा० लोमहत्थगं गेण्हति २ दारचेडीओ य
त्ता लोमहत्थगं गेण्हति २ त्ता तं चेव सव्वं जं सालिभंजियाओय वालरुवए लोमहत्थगेण पमज्जति
जिणपडिमाणं जाव सिद्धिगइनामधेयं ठाणं २ दिव्वाए उदगधाराए अब्भुक्खेति २ सरसेणं
न संपत्ताणं वंदति णमंसति, एं उत्तरिल्लाएष एवं गोसीसचंदणेणं जाव चञ्चए दलयति २ पुरथिमिल्लाएवि, एवं दाहिणिल्लाएवि, जेणेव आसत्तोसत्त० कयग्गाह० धूवं दलयति २ जेणेव चेइयरुक्खा दारविही य मणिपेढिया जेणेव मुहमंडवगस्स उत्तरिल्ला णं खंभपंती तेणेव महिंदज्झए दारविही, जेणेव दाहिणिल्ला उवागच्छइ २ लोमहत्थगं परा० सालभंजियाओ नंदापुक्खरणी तेणेव उवा० लोभहत्थगं गेण्हति दिव्वाए उदगधाराए सरसेणं गोसीसचंदणेणं चेतियाओ य तिसोवाणपडिरुवए य तोरणे य पुप्फारुहणं जाव आसत्तोसत्त० कयग्गाह० धूवं सालभंजियाओ य वालरुवए य लोभहत्थएण दलयति जेणेव मुहमंडवस्स पुरथिमिल्ले दारे तं चेव पमज्जति २ त्ता दिव्वों उदगधाराए सिंचंति सरसेणं सव्वं भाणियव्वं जाव दारस्स अञ्चणिया जेणेव गोसीसचंदणेणं अणुलिंपति २ पुष्फारुहणं जाव दाहिणिल्ले दारे तं चेव जेणेव पेच्छाधरमंडवस्स धूवं दलयति २ सिद्धायतणं अणुप्पयाहिणं बहुमझदेसभाए जेणेव वइरामए अक्खाडए करेमाणे जेणेव उत्तरिल्ला गंदापुक्खरिणी तेणेव