________________
उ४३
શ્રી સિદ્ધચક્ર
di. १४-५-१८३८
उवागच्छत्ति २ त्ता तहेव महिंदज्झया चेतियरुक्खो गोसीमचंदणेणं चच्चए दलयति २ पुप्फारुहणं चेतियथूमे पञ्चस्थिमिल्ला मणिपेढिया जिणपडिमा जाव आसत्तोसत्त० कयग्गाह० धूवं दलयति २ उत्तरिल्ला पुरथिमिल्ला दकि खणिल्ला जेणेव सबाए सुधम्माए बहुमज्झदेसभाए तंचेव पेच्छाघरमंडवस्सवि तहेव जहा दक्खिणिलस्स जेणेव सीहासणे तेणेव जहा दारञ्चणिता जेणेव पञ्चत्थिमिल्ले दारे जाव दक्खिणिल्ला णं खंभपंती.
मार देवयणिजे चंचेव जेणेव खुड्डागे महिंद्दज्झए तंचेव मुहमंडवस्सवि तिण्हं दाराणं अञ्चणिया भणिऊणं
. जेणेव पहरणक्रोसे चोप्पाले तेणेव उवागच्छति २ दक्खिणिल्ला णं खंभपंती उत्तरे दारे पुरच्छिमे दारे
पत्तेय २ पहरणाई लोभहत्थएणं पमजति पमज्जित्ता
सरसेणं गोसीसचंदणेणं तहेव सव्वं सेसंपि दकि सेसं तेमेव कमेण जाव पुरथिमिल्ला णंदापुक्खरिणी
खणदारं आदिकाउं तहेव णेयव्वं जाव पुरच्छिमिल्ला जेणेव सभासुधम्मा तेणेव पहारेत्थ गमणाए, तते
णंदापुक्खरिणी सव्वाणं सभाणं जहा सुधम्माए णं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ
सभाए तहा अञ्चणिया उक्वायसबाए णवरि देवएयप्पभितिं जाव सव्विड्डीए जावणाइयरवेणं जेणेव
सयणिजसस अञ्चणिया सेसासु सीहासणाण सभा सुहम्मा तेणेव उवागच्छति २ त्ता तं णं सभं अभणिया हरयम जहा गंदो पकखरिणी सुधम्म अणुप्प-याहिणीकरेमाणे २ पुरथिमिल्लेणं अञ्चणिया, ववसायसभाए पोत्थयरयणं लोभ० अणुविसपति २ आलोए जिणसकहाणं पणामं दिव्वाए उदगधाराए सरसेणं गोसीसचंदणेणं करेति २ जेणेव मणिपेढिया जेणेव अणुलिंपति अग्गेहिं वरेहिं गंधेहि य मल्लेहि य माणवचेतिय खंभे जेणेव वइरामया अञ्चिणति २ त्ता ( मल्लेहि) सीहासणे लोभहत्थएणं गोलवट्टसमग्गका तेणेव उवागच्छति २ लोभहत्थयं पमजति जाव धूवं द्दलयति सेसं तंचेव णंदाए गेण्हति २ त्ता वइरोमए गोलवट्टसमुग्गए जहा हरयस्स तहा जेणेव बलिपीढं तेणेव लोभहत्थएण पमज्जइ २ त्ता वइरामए गोलवट्टसमुग्गए उवागच्छत्ति विहाडेति २ ता जिणसकहाओ लोभहत्थएणं श्री युद्वी५ प्रतिमा श्री तीर्थं४२ मडा२।४।। पमजति २ त्ता सुरभिणा गंधोदएणं तिसत्तखुत्तो ४न्माभिषेनुं स्पष्ट वर्शन मा प्रभारी छे. जिणसक हाओ पक्खालेति २ सरसेणं जयाणं एक्कमेक्के चक्कवट्टिविजए भगवन्तो तिथ्थयरा गोसीसचंदणेणं अणुलिंपइ २ त्ता अग्गेहिं वरेहिं समुप्पजन्ति तेणं कालेणं तेणं समएणं अहेलोगवत्थगंधेहिं मल्लेहिं य अञ्चियति २ त्ता धूवं दलयति २ व्वाओ अट्ठ दिसाकुरमारिओ महत्तरिआओ सएहिं ता वदामएसु गोलवट्टसमुग्गएसु पडिणिक्खिवति २ कूडेहिं सएहिं २ पासायवडेंसएहिं पत्तेअं २ २ त्ता माणवकं चेतियखंभे लोभहत्थएणं पमजति चउहिं सामाणिअसााहस्सीहिं अण्णेहिं अ बहूहिं २ दिव्वा २ उदगधाराए अष्भुक्खेइ २ त्ता सरसेणं भवणवइ-वाणमन्तरेहिं देवेहिं देवीहि अ सद्धिं