________________
શ્રી સિદ્ધચક્ર
૩૪૧
२ त्ता णंदातो पुक्खरिणीतो पच्चत्तरेइ २ त्ता जेणेव सिद्धा-यतणे तेणेव पहारेत्थ गमणाए । तएणं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे वाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव हत्थगया विजयं देवं पिट्ठतो पिट्ठतो अणुगच्छंति । तएणं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ य कलसहत्थगता जाव धूवकडुच्छुयहत्थगता विजयं देवं पिट्ठतो २ अणुगच्छंति । ततेणं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहूहिं वाणमंतरिहिं देवेहि य देवीहि य सद्धिं संपरिबुडे सव्विड्डीए सव्वजुत्तीए जाव णिग्धोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति २ त्ता सिद्धायतणं अणुप्पयाहिणीकरेमाणे २ पुरथिमिलेणं दारेणं अणुपविसति अणुपरिविसित्ता जेणेव देवच्छंदग् तेणेव डागच्छति २ त्ता आलोए जिणपडिमाणं पणामं करेति २ त्ता लोमहत्थगं गेहति लोभहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएण पमज्जति २ त्ता सुरभिणा गंधोदएणं पहाणेति २ त्ता दिव्वाए सुरभिगंधकासाईए गार्तां लूहेति २ त्ता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंप अणउलिंपेत्ता जिणपडिमाणं अहयाई सेताइं दिव्वाइं देवदूसजुयलाई णियंसेइ नियंसेत्ता अग्गेहिं वरेहि य गंधेहिय मल्लेहिय अञ्चेति २ ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेति करेता आसत्तोस-त्तविउलवग्धारितमल्लदाम, करेति २ त्ता
ता. १४-५-१८३८
अच्छे हिं सहेहिं ( सेएहिं ) रययाएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अट्ठट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पण अट्ठट्ठ मंगलगे आलिहति आलिहित्ता कयग्गाहग्गहितकर - तलपब्भट्ठ विपमुक्के ण दसद्भवन्नेणं कुसुमेणं मुक्कपुप्फ-पुंजोवयारकलितं करेति २ त्ता चंदप्पभवइवेरुलियबिमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुं
त्ता
दुरक्कतुरुक्कधूबगंधुत्तमाणुविद्धं धूमबट्टिं विणिम्मुयंतं वेरुलियामयं कडुच्छ्रयं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवराणं अट्ठसय-विसुद्धगंतजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुण-रुत्तेहिं संथुणइ २ त्ता सत्तट्ठ पयाइं ओसरति सत्तट्ठपयाई ओसरित्ता वामं जाणुं अंचेइ २ त्ता दाहिणं जाणुं धरणितलंसि णिवाडेइ तिक्खुत्तो मुद्धाणं धरणियलंसि णमेइ नमित्ता भुयाओ पडि - साहरति २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी - णमोत्थुणं अरिहंताणं भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्ताणंतिकट्टु वंदति णमंसति वंदित्ता मंत्ि जेमेव सिद्धायतणस्स पुरत्थिमिल्ले दारे तेणेव उवागच्छत्ति २ त्ता दिव्वाए उदगधाराए अब्भुक्खत्ति २ त्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहति २ त्ता चञ्चए दलयति चञ्चए दलयित्ता कयग्गाहग्गहियकरतलपब्भट्ठमुिक्केण दसद्धवण्णेणं मुक्कपुप्फपुंजोवयारकलियं करेति २