________________
૩૧૯
શ્રી સિદ્ધચક્ર
al. 3०-४-१८३८
अब्भु० सरसेण गोसीस० चच्चए दलेइ २ दारे उत्तरिल्ले दारे दाहिणिल्ला खंभपंती सेसं तंचेव पुष्फारु० आसत्तो० जावधूवं दलेइ, जेणेव सव्वं, जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तंचेव, पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव जिणपडिया तं चेव, जेणेव उत्तरिल्ला जिणपडिमा उगच्छइ २ त्ता तंचेव, जेणेव पुरथिमिल मुहमंडवे तं चेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहू-मझदेसभाए पुरथिमिल्ला जिणपडिमा तेणेव उवागच्छइ २ तं तेणेव उवागच्छइ २ त्ता तं चेय, पुरथिमिल्ले दारे चेव, दाहिणिल्ला मणिपेढिया दाणिणिल्ला जिणपडिमा तं चेव, जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एवं थूभे तं चेव, जेणेव दाहिणिल्ले चेइयरुक्खे तेणेव जिणपडिमाओ चेइयरुक्खा महिंदज्झया पोट उवागच्छइ २ तंचेव, जेणेव महिंदज्झए जेणेव पुखरिणी तंचेव जाव धूवं दलइ २ त्ता सभं दाहिणिल्ला नंदापुक्खरिणी तेणेव उवगच्छति सुहम्मं पुरथिमिल्लेणं दारेणं अणुपविसइ २ त्ता लोमहत्थगं परामुसति, तोरणे तिसोवाण पडिरुवए जेणेव माणवएचेइयखंभे जेणव वइरामए गोलवट्ट सालि भंजयाओ य बालरुवए य लोमहत्थएण समुग्गे तेणेव उवागच्छइ उवागच्छइत्ता लोभहत्थगं पमजइ दिव्वाए दगधाराए० सरसेणं परामुसइ २ वइरामए गोलवट्टसमुग्गए विहाडेइ २ गोसीसचंदणेण० पुष्फा रुहणं० आसत्तोसत्त धूवं जिणसगहाओ लोमहत्थेणं पमज्जइ २ ता सुरभिणा दलयति, सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव गंधोदएणं पक्खालेइ पकखालिता अग्गेहिं पर उत्तरिल्ला गंदापुक्खरणी तेणेव उवागच्छति, २ गंधेहिं मल्लेहि य अञ्जेइ धूवं दलयइ २ हा तंचेव जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव जिणसकहाओ वइरामएस गोलवट्टसमुग्गसु उवागच्छति जेणेव उत्तरिल्ले चेइयथूमे तहेव, जेणेव पडिनिक्खिवइ माणवगं चेइयखंभं लमहत्थाः पच्चत्थिमिल्ला जिणपडिमा तं चेव, उत्तरिल्ले पमज्जइ दिव्वाए दगधराए सरसेणं गोसीसचंदणः । पेच्छाघरमंडवे तेणेव उवागच्छति २ ता जा चेव चच्चए दलयइ, पुष्फारुहणं जाव शुर नलवर दाहिणिल्लवत्तव्यया साचेव सव्वा पुरथिमिल्ले दारे, जेणेव परहरणकोसे चप्पालाए लेणे : दाहिणिल्ला खंभपंती तंचेव सव्वं, पच्चथिमिल्ले, २ त्ता लोभहत्थगं परामुस २ त -