________________
૩૨૦
શ્રી સિદ્ધચક્ર
al. 30-४-१८3८ चोप्पालं लोमहत्थएणं पमज्जइ २ ता दिव्वाए चउक्केसु चच्चरेसु चउमुहेसु महापहेसु पागारेसु दगधाराए सरसेणं गोसीसचंदणेणं चच्चाए दलेइ अट्ठालएसु चरियासु दारेसु गोपुरेसु तोरणेसु पुष्फारुहणं आसत्तो-सत्त जाव धूवं दलयइ, जेणेव आरामेसु उजाणेसु वणेसु वणराईसु काणणेसु सभाए सुहम्माए बहूमज्झदेसभाए जेणेव मणिपेढिया वणसंडेसु अच्चणियं करेह अच्चणिंयं करेत्ता जेणेव देवसय-णिज्जे तेणेव उवागच्छइ २त्ता एवमाणत्तियं खिप्पामेव पच्चप्पिणह. तएणं ते लोमहत्थगं परामुसइ देवसयणिजं च मणिपेढियं आभिओगिया देवा सूरियाभेण देवेणं एवं वुत्ता च लोमहत्थएणं पमज्जइ जाव धूवं दलयइ रत्ता समाणा जावं पडिणियत्ता सूरियामे विमाणे जेणेव उववायसभाए दाहिणिल्ले दारे तहेव सिंघाडएसु तिएसु चउक्केसु चच्चरेसु चउम्मुहेसु अभिसेयसभासरिसं जाव पुरथिमिल्ला णंदा महापहेसु पागारेसु अट्ठालएसु चरियासु दारेसु पुक्खरणी, जेणेव हरए तेणेव उवागच्छइ २त्ता गोपुरेसु तोरणेसु आरामेसु उजाणेसु वणेसु तोरणे य तिसोवाणे य सालभंजियाओ य वणराईसु काणणेसु वणसंडेसु अच्चणियं करेइ २ बालरुवए य तहेव, जेणेव अभिसेयसभा तेणेव त्ता जेणेव सूरिया देवे जाव पच्चप्पिणंति, ततेणं उवागच्छइ रत्ता तहेव सीहासणं च मणिपेढियं च से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव सेसं तहेव आययणसरिसं जाव पुरथिमिल्ला उवागच्छइ २ ता नंदापुकखरिणिं पुरथिमिल्लेण णंदापुक्खरिणी जेणेव अलंका-रियसभा तेणेव तिसोमाणपडिरुएणं पच्चोरुहति २ ता हत्थपाए उवागच्छइ २त्ता जहा अभिसेयसभा तहेव सव्वं, पक्खालेइ २ त्ता णंदाओ पुखरिणीओ पच्चुत्तरइ जेणेव ववसायसभा तेणेव उवागच्छइ रत्ता तहेव जेणेव सभासुधम्मा तेणेव पहारित्थ गमणाए। तए लोमहत्थगं परामसति पोत्थयरयणं लोमहत्थएणं णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं पमज्जइ पमजित्ता दिव्वाए दगधाराए अग्गेहिं वरेहि जाव सोलसहिं आयक्खदेवसाहस्सीहिं अन्नेहि य य गंधेहिं मल्लेहि य अच्चेति २त्ता मणिपेढियं बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं सीहासणं च सेसं तं चेव, परस्थिमिल्ला देवीहिं य सद्धिं संपरिबुडे सव्विड्डीए जाव नंदापुक्खरिणी, जेणेव हरए तेणेव उवागच्छड २ नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य सभा सुधम्मं पुरथिमिल्लेणं दारेणं अणुपविसति बालरुवए य तहेव, जेणेव बलिपीढं तेणेव २ अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ रत्ता बलिविसज्जणं करेइ, आभिओगिए उवागच्छइ रत्ता सीहासणवरगए पुरत्थाभिमुहे देवे सद्दावित्ता एवं वयासी-खिप्पामेव भो सण्णिसण्णे॥ (सू० ४४)॥ . देवाणुप्पिया। सूरियाभे विमाणे सिंघाडएसु तिएसु (अनुसंधान पे०४ नं. 33७)