SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ (8) या स्तोकापि तिथिर्भवेत् । सा संपूर्णेति मंतव्या, प्रभूता नोदयं विना ॥१॥ उमास्वातिवाचकप्रघोषश्चैवं श्रूयते क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्यं लोकानुगैरिह ॥ १ ॥ इतिश्रीश्राद्धविधी प्रतिपादितमस्ति, तस्मात् कदाग्रहं त्यक्त्वा यथावदागमानुसारेण पूर्वाचार्यपरंपरया च प्रवर्तितव्यं, परं कदाग्रहेण कृत्वा कुमार्गप्रवर्तनं न कार्यं, उत्सूत्रप्ररूपणेनानंतसंसारवृद्धेः, तस्मात् सिद्धं चैतत्-पूर्णिमाभिवृद्धौ त्रयोदशीवर्धनं ॥ इति श्रीप्रश्नविचारः। संवत् १८९५ वर्षे चैत्रसूद १४ दिने, पं० भोजाजीए लखी आपी छे. श्री खरतरगच्छे श्रीपादरामध्ये सा. कपुरसाने लखी आपी छे ॥ तथा । १३ । १४ । ० ) ) ए त्रिणि तिथि पुरी छतइ जड लोक चउदसि दीवाली करइ तउ तेरसिचउदसिनो छठ करवउ, जे माटइ श्रीमहावीरनुं निर्वाणकल्याणक लोकनइ अनुसारि करवुं कहिउं छड़ श्राद्धविधिमांहि । क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीमहावीरनिर्वाणं, ज्ञेयं लोकानुगैरिह ॥१ ॥ इतिश्रीतिथिहानिवृद्धिविचारः
SR No.520955
Book TitleSiddhachakra Varsh 05 - Pakshik From 1936 to 1937
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages740
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy