________________
लिखितश्च स्वशिष्ययशोविजयेनायं पर्वतिथिनिर्णयः असौ च १५७७ सप्तसप्तत्यधिकपंचदशशतमितेऽब्दे वैशाखकृष्णनवभ्यां भूमिजवारे, मुनिश्रीरूपविजयेनपुनरलेखि, श्री आणंदविमलसूरिराज्ये पूर्णिमापाक्षिकप्रतिक्रमणमतोच्छेदनाय प्रथमं पर्वतिथिनिर्णयं कृत्वा आद्या पर्वतिथ्युदयवत्यपि सामान्यतिथित्वेन, सूरिपादा अप्येवमेवाकुर्वन्-यत् पूर्णिमायाः क्षये वृद्धौ च त्रयोदश्याः, एवमेव वयं कुर्मह इति, अन्यथा षष्ठतपः कथं स्यात्, चतुर्दश्यां तु पाक्षिकालोचनातपउपवासरूपं द्वितीयस्तु पौर्णमास्याः पर्वत्वेन द्वितीयं उपवासं करोति, अत एव चतुर्दश्यनंतरं पौर्णमासीति षष्ठतपोनिर्णीतिः इति तिथिनिर्णयः इति पर्वतिथिनिर्णयः लि मुनिरामविजयजी शुभं भवतु। गतवर्षेऽपि श्रावणशुक्ल पूर्णिमावृद्धौ आचार्य श्री आणंदविमलसूरिणाप्येवमेवाकारीति सुष्ठं कथितमस्मादादियदियतिसमूहानामिति।
+
++
नi.. -: ५२२ त५७ संवाह :तपा पाखी चउदसइ कहइ. खरतरपुनमई पाखी कहइं सु खरतर जिनप्रभरिकृतदूसमदंडिकामध्ये चउदस पाखी कही छे (जी वारि बिइ चउदस आवे तिवारे तपा पाखी पडिक्कमणो करे, पहिलि चउदसे तपा बीजी तेरस कहे छे. ते मध्ये पूनिम होय तिवारे दुजी चउदशे पाखी पडिक्कमणो करइ छी.॥१४॥
खरतर सरव तिथि लेवइ घटे उपली तिथि लेवइ। तउ चउदसि पूनिममाहे कोई लेवइ ते किम कोइ जेहमणी पंचमी घटती चउथीमांहे काई लेवइ, तउ चउदसी घटती पूनिममांहे लेवइ ते न जुडइ, तिणने चउदसी तेरसमांहे लीधी जुडत। घरना आचरण जे छे ते आगे पीछे जुडइ नहिं ॥५५॥
खरतर अठमी घटती पोसह सातममाहे लेवइ तेणनां गाढा वांक पडइ, कांइ जिणेरा सातिम पोसह निषेधइ छइ-तथा आठम घटती जो नोमेइ कल्याणक हुवइ तउ पणि खरतर पोसह सातममांहे लेवइ छई ते काइ लेवइ ? जेह भणी तेहने कल्याणक आराधे छे तेह भणी नवमइं पोसह लीधां रुडा दीसे, तेहिज इम लेवइ छे, चउदस घटती पुनममाहे पोषध करइ, परव जाणी लेवइ, खरतर लौग कतइ तेरस