SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ (१०) આ પ્રત પં. શ્રી લાભવિજ્યજી ગણીએ ત્રણ ઠેકાણેથી લખી છે, એક અમદાવાદ લાલાભાઇની પોળમાં લલ્લુભાઇ ધનજીભાઇ શાહની પ્રત ઉપરથી, બીજી શ્રીમાન્ પં. ક્ષાંતિવિજ્યજીગણીની અને ત્રીજી વાવમાં વ્હોરા ખુબચંદ મૂલચંદની પ્રત ઉપરથી. પરંતુ લખાણ એક જ હોવાથી અમે આ એકનો જ ઉતારો આપ્યો છે. ཨིདཾཙརི अथ पर्वतिथिनिर्णयः ॥ पूर्वसूरिप्रणीतसामाचारीतः श्री देववाचके नकृ तगाथाओ ॥ आसाढकत्तियफग्गुणमासे खओ पुण्णिमा होइ तासंखओ तेरसी भणिओ जिणवरेंदेहिं ॥ १ ॥ बीया पंचमी अठ्ठमी एक्कारसी च चउद्दसी य तासंखओ पुव्वतिथिओ अमावासाएवि तेरसी ॥ २ ॥ पक्खस्स अद्धं अठ्ठमी मासं अद्धाओ पक्खियं होइ । तेरस सोलसदिवसे न पख्कियं हुंति कइयावि ॥ ३ ॥ आसाढबहुलपक्खे भद्दवस्स कत्तिएएय पोसे य। फग्गुणवइसाहेसु अ नायव्वा ओमरत्ताओ ॥ ४ ॥ असढेण गीयत्थेण जं मासियं तं तहा कायव्वं । चउमासयिवरिसे तह कल्लाणगाइतिहीसु ॥५ ॥ जइ पव्वतिहि खओ तह तह । कायव्वो पुव्वतिहिए एवमागमवयणं कहियं तेलुक्कनाएहिं ॥ ६ ॥ चउमासियवरिसेवुडढी भवे जा पव्वतिहिए ठावियाण पुव्वदिणे मिल्लिया दोवि य तत्थ दिणे । तत्थेव पाठांतरे ॥ ७ ॥ पुव्वाए तिहिआए ठविऊण जहक्कमेणं पच्छा आराहणीया सूरुदयवेल संपत्ते ॥८ ॥ आसाढकत्तिय फग्गुण मासाण जाण पुण्णिमा होइ ता संखओ तेरसीए भणिओ जिणवरिंदेहिं । इयं गाहा प्रत्यंतरे पण्णरसम्मि दिवसे कायव्वे पक्खियं तु पाएणं । चउद्दसीसहियं कायावि न हुंति तेरस सोलसमे दिवसे ॥१० ॥ अट्ठमी तिहीए सहियं कायव्वा अठ्ठमी उपाएणं । अहवा सत्तमीमेवं नवमे छठ्ठे न काय्ववं ॥ ११ ॥ पकस्स अद्धा अठ्ठमी मासस्स अद्धाओ पक्खियं होइ । सोलसदिणे न पक्खियं न कयं हुंति कयावि ॥ १२ ॥ पक्खियपडिक्कमणाओ सठ्ठियपहरम्मि अठ्ठमी होइ। तत्थेव पञ्चकखाणं करेंति पव्वेसु जिणवयणं ॥ १३ ॥ जहिआओ अठ्ठमी लग्गा तिहीआओ पखंसधिसु संधिपुरम्म य नेया करंति हि पक्खिपडिक्कमणं ॥ १४ ॥ अत्थि तम्मि य गंधो तव्वसेण सा ऊण जायइ एं पुव्वसूरिहिं भणियं एत्थ न संदेहो ॥१५ ॥ उक्किठ्ठा मज्झिमा जहण्णा पव्वतिही तिविहा भणिया वरिस चउमासिय अण्णमासपडिबद्धा भानायव्वा ॥ १६ ॥ तथा चागमे । अठ्ठमीचउद्दसीउद्दिपुण्णिमाइसु पव्वतिहीसु खओ न हवेइ इह वयणाओ इति वचनात् ॥ जम्हा पुण्णिमाखए तेरसिखओट्ठा होइ तम्हा पुण्णमावुड्ढीएवि तेरसिवुड्ढीज्जा इइ वयणं पुव्वसूरिहिं भणियं इति वृद्धसामाचार्यां । तथा चोक्तं ॥ पक्खंते तह भासते जा भवे पुण्णिमावुढिए तो तेरसीए भणिया करिज्ज जिणआणाए ।. १७ ॥ एवं गुरुवएसेण भणिया भव्वस्स बोहाए सुत्ताणुसारेण कहिया लिहिया जसविजयेण ॥ १८ ॥ इति तपागच्छीय श्री देववाचकोद्धृतपूर्वसूरिप्रणीतसामाचारीगाथासमूहः कथितश्च भव्यात्मंबोधाय देववाचकेन।
SR No.520955
Book TitleSiddhachakra Varsh 05 - Pakshik From 1936 to 1937
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages740
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy