________________
શ્રી દેવસૂરગથ્થવાળા પૂનમનો ક્ષય થતો હતો ત્યારે તેરસનો ક્ષય કરતા જ હતા એ સં. ૧૮૭૧ના શ્રી દીપવિજ્યજીના પત્રથી જણાય છે.
मा २यो तेनो दो भाग :स्वस्त श्री भरुअच सुरत कांहांनमपरगणे श्री विजयानंदसूरिगच्छिया समस्त संप्रदाय प्रति श्री वडोदरेथी ली. पं. दीपविजयनी वंदना। बीजु तिथि बाबत: तुमारो खेपीयो आव्यो हतो ते साथे पत्र मोकल्यु ते पोहोतुं हस्यै। बी। अमांस। पुंन्यम त्रुटती होइं ते उपर देवसूरिजी वाला तेरस घटाडे छ, तमे पडवे घटाडों छो, ए तमारे कजीओ। पण बेहु एक गुरुना शिष्यवाला छे॥ बेहुं जण हीरप्रश्न सेनप्रश्न उपर लडो छो। अने मांहे विचार करीने बोलता नथी ते प्रत्यक्ष गच्छममत्व जणाइ छ माटे विचारवं.........सां. १८७१ आसो सुदि १ बिना स्वार्थे श्याने विग्रह जोइई, पाधरो न्याय छइ ते करजोजी.
नi. ७ ૧૬મી સદીની અધિક માસ પર્યુષણા વિચાર સામાચારીની પ્રતમાં
ટીપ્પણમાં આ પ્રમાણે લખાણ છે :१ पंचमीतो खयवुड्ढीए एगदिणअग्गओ चेव कया २ भाद्रपदशुक्लचतुर्थ्याः क्षये वृद्धौ च न आद्याऽपरा आराध्या इत्यादि
जहा पुन्निमाखए तेरसिखओ तहा पुन्निमवुड्ढीएवि तेरसीवुड्ढी जायइ इइ पवयणं पुव्वसूरिहिं भणियं इति सामाचार्यां, अंतर्भूता हि पंचदशी चर्तुदश्यामिति वचनात् पंचमी चतुर्थ्यामंतर्भूतेत्यर्थः इति सामाचार्यां पंडित मेरुविजयगणिना प्रोक्तमिति विशेषार्थिना सा सामाचारी विलोकनीया इति।
एकदिणाग्गओ चउत्थी पज्जोसवणा इति ५ पक्खंते तह मासंते जा भवे पुन्निमा वुड्ढीए तो तेरसीए भणिओ, करिजा जिण (चंद) आणाए
भाद्रपदशुक्लपंचम्या एकादिवसायंगेव चतुर्थ्यामेव आसाढकत्तियफग्गुणमासं खओ पुन्निमा होइ, तासं खओ तेरसी भणिओ जिणविरंदेहि॥१॥ जइ पव्वतिहिखओ तह कायव्वो पुन्नतिहिए एवमागमवयणं कहियं तेलुक्कनाहेहिं । चउमासी वरिसे वुड्ढी भवे जा पुव्वदिए ठावियाणं पुव्वदिणे मिलिआ दोऽविय तत्थ दणे देववाचकोकोपाध्यायगाहा॥