________________
पक्खियतवं चेइयवासहुवेदणं च पक्खियपडिक्कमणाइ सव्वं कुणतुं गीयत्था, एवमेव अम्हंपि करेमु इच्चाइ, एवमेव पजोसवणाएवि, तयनंतरं अवराविआयाया साचारहणीया, स तिही पव्वतिही तया कहिया जिणेहिं, अत एव प्रथमां परित्यज्य द्वितीयां पूर्णिमां भज इति पूज्येः तात्पर्यार्थे उक्तः इर्ता पूर्वाचार्यप्रणीतसामाचारीतः श्री देववाचकेनोच्यते, क्षये पद्धतिथिनिर्णयः पूर्वलिखित आसीत् तदुपरिष्टात् तच्छिष्येण यशोविज्येन श्री स्तंभपुत्र श्री चिंतामणिपार्श्वनाथाप्रसाद्ता विक्रमाब्दपंचशते त्रिपष्ट्यधिके (१५६३) पौर्णमास्यां भूमि जवारे लिखित इति पर्वतिथिनिर्णयः। इयं प्रत्यत्यन्तजीर्णत्वात् तदुपरिष्टात् महोपाध्याय श्री कीर्त्तिविजयगणिशिष्योपाध्याय श्री विनय (विजय) गणिशिष्यप्रवरपंडितशिरोमणि पंन्यासरूपविजयगणिशिष्यपंडित मोहनविजयगणिनाऽलेखि श्री सुरतबंदरे ........
i. ४ પર્વતિથિ નિર્ણય સં. ૧૭૭૩ની પ્રતમાં સમાપ્તિ પદ
લખેલ તિથિ હાનિ વૃદ્ધિ વિચાર -
पर्वतिथिनिर्णय: तपागच्छीयमुनिश्री रूपविजय प्रत १७७३ वइशाख वदि ४ लिखि छे इति सामाचारी समाप्ता॥ पूर्णिमाना क्षये तेरसनो क्षय, सुदिपंचमना क्षये चोथनो संवत्सरीनी पांचमे त्रीजनो अने सामान्यपंचमीए चोथनो क्षय करवो. चउदशना क्षये तेरशनो, एकादशीना क्षये दशमनो, बीजना क्षये पडवो क्षय करिवो, पूर्णिमानी वृद्धि बे तेरस, चउदशनी वृद्धिए बे तेरस, आठमनी वृद्धिए बे सातम पांचमनी वृद्धिए बे चोथ एकादशीनी वृद्धिए बे दशम, बीजनी वृद्धिए बे पडवा करवा, ए प्रमाणे पूर्वाचार्यनी परम सत्य छ, आदरवा योग छे, पर्वतिथि आधी पाछी कराय नहि. बीजी तिथिने आदरवी, बीजी चउदशे पाखिनो तप अने पाखि पडिक्कमणुं करवू, चौमासी तप चउदश पूनमनो करवो, चउमासी पडिक्कमणु पण ते दिहाडेज करवू, संवच्छरीनो तप संवच्छरीए बीजी चोथे करवो. संवच्छरी पडिक्कमj यणं ते दिहाडेज करवं, इति तपागच्छनी समाचारी छइ ।
નાં. ૫
વૃદ્ધદેવેન્દ્રસરકૃતયતિદિનકૃત્યસામાચારીમાં ધર્માધિકારમાં
લખેલ તિથિ હાનિવૃદ્ધિ વિચાર - अमुकं तपः षष्ठाष्टमादिलक्षणं अमुकवर्षे अमुकमासे अमुकदिवस एव मया कर्त्तव्यं