SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ (५) पूर्णिमावृद्धिवदिति । तथाहि-यतः पुर्णिमाभिवृद्धौ त्रयोदशीवृद्धिर्जायते तथा (तो) भाद्रशुक्लपंचमीवृद्धौ तृतीयावृद्धिर्जायते, नतु अन्यतिथिवृद्धिः, (ननु पंचमी चतुर्थ्यां संक्रमिता तदा भवद्भिः द्वे चतुर्थ्य कर्थन कियेते ?, तृतीयस्थानवर्तिनी तृतीया कथं वर्द्विता इति त्वं पृच्छसि श्रृणु तत्रोतरं, जैनटिप्पनके तावत्पर्वतिथीनां वृद्धिरेव न भवति, ततः परमार्थतस्तृतीया एव वर्द्धिता न च चतुर्थी भवति,) लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्वात्, तस्मात् (सिद्धं पंचमीवृद्धौ तृतीयावृद्धिरिति, चेत् पंचमीवृद्धौ तृतीयावृद्धिश्च तव न रोचते तदा चतुर्थीवृद्धिं कृत्वा प्रथमां परित्यज्य द्वितीयां चतुर्थी भज) इति पर्युषणापर्वण्यां तिथिविचारनामा सामाचारी समाप्ता इति ॥ श्री महोध्यायदेवविजयगणिशिष्य पं० जम्बूविजयेन सूत्रानुसारेण गुरूपदेशेन च लिखिता सुरतबंदरे इति । इति श्री महोपाध्यायदेवविजयविरचितसामाचार्यं पर्वतिथौ पर्युषणासामाचारी समाप्ता ॥ नi. 3 મહોપાધ્યાય શ્રી દેવવાચકજીનો ૧૫૬૩ની સાલનો પર્વતિથિનિર્ણય. तथा चाह देववाचकोपाध्यायः, गाहा-आसाढ कत्तियफग्गुण मासं खओ पुण्णिमा होइ । तासं खओ तेरसि भणियो जिणवरिंदेहिं ॥१॥ जइ पव्वतिहीखओ तह कायव्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाणीहि ॥ २ ॥ चाउम्मासियवरिसे वुड्डी भवे जा पव्वतिहीए ठवियाण पुव्वदिणे मिल्लिया दोविय तत्थेव तद्दिणे । इति पाठांतरे ॥३॥ पुव्वाए तिहीयाए ठाविऊण जहा कमेणं । पच्छा आराहणिया सूरुदयवेला संपत्ते ॥ ४ ॥ तथा च पंडितमेरु विजयगणिभिः प्रोक्तं सामाचार्यां, तथाहि-अन्नदा पजोसवणाय" आगए अजकालयेण सातावाहणो भणियो-भद्दवयजुण्हस्स पंचमीए पजोसवणा" चूणौ, अत्र च पंचमीक्षय तृतीयाक्षयः वृद्धौ सैवाद्यपंचम्यपर्वरूपेण गणिता तृतीयायां प्रस्थापिता, तदनंतरं चतुर्थी, पश्चात् पंचमी चाराध्या इत्यर्थः, एवं सर्वपर्वतिथौ पौर्णमास्यावदवसातव्यमिति, तथा च अठ्ठमी चाउद्दसी पुण्णिमा उद्दिठ्ठा य, पव्वतहीसु खओ न हविज्जइ, इइ वयणाओ इति वचनात्, आयरियावि एवमेव भणन्ति, अत: एवोक्तम् सामाचार्यां बीया पंचमी अट्ठमी एगारसी च चउद्दसी तासं खओ पुव्वतिहिओ अमावासाएवि तेरसी, तथा च "जम्हा पुण्णिमाखए तेरसीखओ तम्हा पुण्णिमावुड्ढी एत्व तेरसीवुडढी जायइ इइ वयणं पुव्वसूरिहिं भणियं" इति सामाचार्यां, अण्णथा चाउद्दसीपुण्णिमाणं कृतवो कहं करिजही ?, जइ पुण्णिमावुड्ढी तो आइल्ला अपव्वरूवा अतो तेरसीए तुमं आणिज्जा, तत्थ दिणे तेरसी करिज्जा, तयनंतरं चउद्दसी,
SR No.520955
Book TitleSiddhachakra Varsh 05 - Pakshik From 1936 to 1937
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages740
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy