________________
तु निमणेण चउदसीसहियं कइयावि न लु तेरस सोहसे दिवसे ॥ 4 ॥ अट्ठमीतिडीइ सहयि कायल्या अट्टमी उ पायेणं । अझ सत्तमि नेयं नत्रमे छठे न कइयावि ॥ ५ ॥ आसाढबलुहपक्खे भइए कत्तए य पोसे य फग्गुण बइसालेसु च नायव्या ओमरताओ ॥ ६॥ तथा पक्षिकक्षामगणे अपि चारमासामं अट्ठ पक्खाँ त्रणसो सायठ राइदियाणं तथा सावत्सरिकक्षामणे बारसण्लं मासाणं चउरीस पक्खाणं त्रणसो सप्तालोरात्रै मासस्यैक पाद पवचदशालोरात्रैधक्षमासौ भवति, एवं त्रिशदलोरात्रैर्मास पूर्णमासो भवतीत्यादि । एवं ऋतुअयनसंत्सरे त्रिशताधिकषष्टयलोरात्रा भवमत ३६०, अत एव मासांते पूर्णिमा, दनंतरमाद्यमासस्य प्रथमदिवसो भवतीति । एवमेव भाद्रपदशुक्हपवचम्यतर्ग तसाववत्सरिकसंबंधिनी क्रिया सापि चतुर्थी नीता, परं पंचमी पर्वतिथिने रक्षिता, तत षष्ठीत आरम्य दशम्यत् ६ ७ ९ १० । इत्येकं पंचकं ११ । १२ । १३ । १४ । १५ । इति द्वितीय १ । २ । ३ । ४ । ५ । तृतीयव ६ । ७ । ८।९ । १० । चतुर्थ, अनया रीत्या कार्तिक पूर्णमास्या चतुदक्षश पंचक मायति इति बोध्यं, अत परं वशेिषजिज्ञासुभिर्वृद्धदेवेन्द्रसूरिकृता सामाचारी विहलोहकनीया, तत्रापि पाक्षिकप्रतिक्रमकरणं चर्तुदश्यमेव कथितं, पूर्णमास्यान्तु दैवसिकमिति सद्धि, विशेषचचक्षयाडलं । इति तिथिवादे सप्रमाणे चतुर्दशयामेव पाक्षिकप्रतिक्रमण कर्तव्यमिति महोपाध्याय श्री विनयविजयणिशिष्यपंडितरूपविजयजीगणिना हिखितमासी, तदुपरिष्टात मया रामविजयेन, विक्रम संव १७९२ ज्येष्ठशुक्हसप्तभ्यां बुधवासरे श्रीथथरादनगरे अमरचन्द्रत्मजेन नरभेरामेण विखित, शुभं भवतु श्रीश्रमणसवघस्स.
___ (एष तिथिविचार आचीर्णचतुर्दशीवादिविहितो वाचनोपयुक्त शुद्धि विधाय मुद्रति एवमग्रेतना अपि पाठा प्रतिभागाश्च, कुत्रिभिागाश्र, कुत्रिमत्भ्रान्त्यपाकृत्ये यथावच्छुमिकत्वा यथादर्श मुद्रित एष ग्रन्थाशसवचय भविष्यत्येताबतैत विदुषा युक्ता, तथैव च भादपदस्य शुक्हपवचम्या क्षये वृद्धो च शुक्हतृतीयाया क्षयो वृद्धिश्च युक्ता परवपरागता च सा रीति, नार्वाचीनेति)
તપગચ્છની પર્યુષણાસામાચારીની પ્રતમાં લખેલ
તિથિહાનિવૃદ્ધિનો વિચાર !तथा च श्राद्धविधौ-ततः श्राद्धेन पर्वदिनाः सर्वे विशिष्य पालनीयाः, पर्वाणि चैवमूचुः अट्ठमी चउद्दसी पुन्निमा य तहय अमा (वासा) हवइ पवावोमासम्मि य पव्वछक्कं तिन्नि अ पव्वाइं पक्खम्मि ॥१॥ तथा बीया पंचमी अठुमी एक्कारसी चाउदसी पण तिहीओ एआ सुअतिहीओ गोयमगणहारिणा मणिआ ॥ २॥ बीयादुविहे धम्मे पंचमी नाणेसु अट्ठमी कम्मे । एगारसी अंगाणं चउदसी चउदपुव्वाणं ॥ ३॥