________________
(२)
न तु पूर्णमास्याः, पूर्णिमास्यास्तपस्तु तदा क्रियते यदि तद्दिने क्षयो न भवेत् तद्दिनकृत नियमो भवति स करोतु, परं प्रतिक्रमणं तु चर्तुदश्यामेव करोति, पूर्णिमास्यास्तु दैवसिक्र करातीति, यदि एवमपि तव न रोचते तर्हि हीनायां पूर्णमास्या चर्तुदश्या घटिका आकप्य पूर्णमास्या निक्षेपः कार्यः ततः जाता परिपूर्णा पूर्णिमा, हीना चतुर्दशी, तस्याः क्षयाभावात् त्रयोदश्या घटिकायाश्रतुर्दश्या निक्षेपः कार्यः ततः जाताः परिपूर्णा चतुर्दशी क्षीणा च त्रयोदशी जाता, अत एव तृतीयस्थानवतिक्षन्या अपर्वरूपायास्त्रयोदश्यायो युज्यते इति, यदि च पूर्णमास्या वृद्धो (द्धि) किंव कार्यं पूर्वोक्त, तद्वत् कार्यं द्वे चैव त्रयोदश्यौ कार्ये कथमेव सत्य, परं चिरंतनसूरिभि एवंएं क्रियते कार्यते च कथं पूर्णिमास्यामावास्यो कदापि जैनागमाभिप्रायेण न वर्धित्ते, परंतु लौकिकशास्त्राभिप्रायेण तु वर्धिता दृश्यते, परं अमतत्वेन तद्विषयो नांगीकृतः कथं ? आगमेन सह विरोधात्, विरोधश्चायं वृद्धौ उत्तरातिथि कार्येति वचनात् एकैव उदयवती पूर्णिमा गृह्यते सा तु द्वितीयैव, न तु आद्या, आद्या तु सामान्या अपर्वरूपा च अत एव तस्या वृद्धैस्त्रयोदश्यामेवन्यास क्रियते, स्थापयेत इत्यर्थ एवमपि तव न रोचते तद्धेव कुरु वद्धिताया आद्यपूर्णमास्या घटिका चतुर्दश्या स्थाप्या, स्थापित्वेन च वद्धिता चतुर्दशी, साप्यागमाभिप्रायेण द्वे न भवेतां, अत एव तस्या आद्याया चतुर्दश्या घटिकाया त्रयोदश्या संयोजना कार्या एवं रीत्याडपि आगमशैल्याडपि अपर्वरूपा त्रयोदश्येव बर्धिता भवति, यद्येवमपि तव न रोचते तर्हि प्रथमा पूर्णिमा परित्यज्य द्वितीया पूर्णिमां भज इति एवममुना प्रकारेणैव भाद्रपदशुक्हपंचभ्या क्षये वृद्धो च तृतीयस्थानवर्तिन्याः तृतीयायाः क्षयः वृद्धिं च कुरु, मा कदाग्रहग्रथिले भव, आद्या पंचमी चतुर्थी स्थाने संस्थाप्य, द्वे चतुथ्यौ कृत्वो आद्या चतुर्थी परित्यज्य द्वितीया बज इती । तुष्यन्तु सज्जना इति न्यायेनेत्यलं चर्चा, पूर्णमासी तु मासे पूर्ण भवति ततो २ मास आयाति, पाक्षिकादिक्रिया तु चतुर्दश्यामेव कथं क्रियिते सत्यं, पूर्णिमातंर्गता, पाक्षिकादि तपः प्रभृतिप्रातकमणादः सर्वक्रिया गीताथैश्चतुदक्षश्यावं नीता, ततस्तदिने एव पाक्षिकप्रतिक्रमणादि सर्व क्रियते, परं पूर्णिमा तिथित्वेन नापल्यता, किन्तु पूर्वोक्तक्रया त्पल्यता, सार्पा पर्वतिथित्न प्रतिपादतििास्ति, अत एव सावणबहुलपकव इति सिद्धातवचनानुसारेण श्रावणकृष्णप्रतिपद आरभ्य पवचाशादिने पर्युषाण कार्या, दिनगणना तव श्रावणकृष्णप्रतिपदेकं, पज्जमीपर्यतं दिनपंचक १ । २ । ३ । ४ । ५ एवं षष्ठया दशमी ६ । ७ । ८ । ९ । १० । एवमेकादश्या अम्प्रास्यापर्यत । ११ । १२ । १३ । १४ । १५ । एवमेव दशमि पवचकै पर्युषणा कार्या आह च श्री कल्पसूत्रमाचार्याव वासाण सवीसइराए मासे बड़कवते पज्जोसवइ तथा वासाणं सवीसइराए मासे बड़कते सत्तरीराइवदएिल सेसेहि सम्रायावगे तथा पक्खस्स अद्धव अट्ठमी मासस्मद्धव तु पकक्खिव लोई । सोलसदिणे न पक्खिअं नणु कायव्यं तु कइयावि ॥ १ ॥ पक्खिपडिकमणाओ सट्टपिलरम्मि अमी लोइ । तत् पच्चकख्णा करेवति जिण ( चंद ) वयणाओ ॥ २ ॥ जलिआओ अट्ठमी लग्गाओ लुंति पक्खवधी | सट्ठपिलर्मम करेति पक्खियपडिकमणव ॥ ३ ॥ पन्नरसमि य दिवसे कायवयं पकख