________________
આ વર્ષે શ્રી સંવત્સરી મહાપર્વ ગુરૂવારે જ આરાધાય એ સંબંધી તેમજ પર્વતિથિઓની હાનિવૃદ્ધિ સંબંધી
शास्त्रीय पुरावा
પાક્ષિકવિચારની સં. ૧૭૯૨ની પ્રતમાં અંત્યે તિથિહાનિવૃદ્ધિનો
विया२ प्रभारी छ ! - यदि च तासु पर्वतिथिषु वृद्धिहानि तदा किं कार्य ? तदेवाह - प्रथमतो जैनागमानुसारेण एकाऽपि पर्वतिथिर्न हीयते न च वर्द्धते, लौकिकाभिप्रायेण (यदा) आयाती तदापि गीतार्थास्तदभिप्रायं त्यकत्वा स्वागमानुसारेण पर्वतथिवृद्धि क्षयं च न कुर्वंति, कथं ? क्षये पूर्वा तिथि कार्या, वृद्धौ कार्या तथोत्तरा इति वचनात् तथा आसाढ कत्तिय फग्गुणमासे (जइ) खओ पुन्निमा होइ । ता संखओ तेरसीए भणिओ जिणवरिंदेहि ॥१॥ बीया पंचमी अठ्ठमी एक्कारसी य चाउदसी य । ता संखओ पुव्वतिही अमावासाएवि तेरसी ॥२॥ तथा आगम :- जम्हा पुन्निमाखए तेरसीखओ तम्हा पुनिमावुड्डीएवि तेरसीवुड्डी जायइ इइ वयणं पुव्वसूरिहिं भणियं इति वचनात्, तथा च जइ पव्वतिहीखओ तह कायव्वो पुव्वतिहीए एवमागमवयणं कहियं तेलुक्कनाहेहिं ॥१॥चउमासीय वरिसे वुड्ढी भवे जा (सा) पुव्वतिहीए ठाविआणं पुव्वदिणे मिलिया दोऽवि तत्थ दिणे, ॥ १॥ तथा अट्ठमी चाउदशी पुन्निमा उदिट्ठा च पव्वतिही, एसु खओ न हविज्जइ, इइ वयणाओ इति वचनात्। आयरियावि एवमेव भण्णन्ति जम्हा पुन्निमाखए तेरसीखओ एवमेव वुड्ढीएडवि जायइइच्चाइ, यदि अष्टमीचतुर्दशीपूर्णमासी अमावास्यादिपर्वतिथिषु क्षयं (गतासु) सत्सु तत्पूर्वायासित्थेः क्षयो युक्तः तथा पूर्णमास्यमावास्यो क्षयेः चर्तुदश्या एव क्षयो युक्तियुक्तः परं त्रयोदश्याः क्षयस्तु न युक्तियुक्तः, तृतीयस्थानस्थितत्वान, सत्य, परं चर्तुदश्याः पर्वदिनत्वेन सूत्रकृतांगद्वितीयश्रुतरकंधवृतौ अंगीकरणात् तस्याः क्षयो न भवत्यैव, एवमेवाष्टमीपूर्णिमामावास्यादितिथीनां क्षयोडपि न भवति, अत: कारणात् गीतार्थास्त्रयोदश्या एव क्षयं कृर्वन्ति तदनुसारेणास्माभिरपि क्रियते, एवं भाद्रपद शुक्कपंचम्या अपि क्षयसद्यावे तृतीयायाः क्षयः क्रियते च, अत एव त्रयोदश्या क्षय एव युक्तियुक्त तद्दिन एव साधवः सर्वचैत्यानि सर्वसाघून् ( वन्दन्ते ) पाक्षिकतपः प्रतिक्रमणं क्रियन्ते ( कुर्वन्ति)