SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Vol. XXXVII, 2014 'संस्कृत की वैज्ञानिकता' तथा व्याकरणशास्त्र को पतञ्जलि की देन (२) देवदत्तः स्थाल्यां काष्ठैः ओदनं पचति । (आह्निक - ३३) (३) एषोऽस्मि यजमानः, एषोऽस्मि अलंकरिष्णुः । (आह्निक - ३९) १५. प्रमाणभूत आचार्यो दर्भपवित्रपाणि: शुचावकाशे प्राङ्मुख उपविश्य महता यत्नेन सूत्राणि प्रणयति स्म । तत्र वर्णेनाप्यनर्थकेन भवितव्यं किं पुनरियता सूत्रेण । - महाभाष्य-१/१/१ १६. कथं पुनरिदं भगवतः पाणिनेराचार्यस्य लक्षणं प्रवृत्तम् । - महाभाष्य - आह्निक - १ १७. 'व्यत्ययो बहुलम्' (३.१.८५) सूत्र को समझाते हुए योगविभाग करके व्यत्ययः । और बहुलंम् । - इन पदों के विषय में पतञ्जलि कहते हैं कि, 'बहुलम्' पद रखने से सारी विपत्तियाँ दूर हो जाती है। १८. यदप्युचयतेऽसति खल्वपि संभवे बाधनं भवत्यस्ति च संभवो यदुभयं स्यादिति । नैतदस्ति । सत्यपि संभवे बाधनं भवति । तद्यथा । दधि ब्राह्मणेभ्यो दीयर्ता तक्रं कौण्डिन्यायेति सत्यपि दधिदानस्य संभवे तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि संभवे प्रथमद्विवचनस्य द्वितीयद्विर्वचनं बाधिष्यते । (६--१-२ सूत्रभाष्य, Vol.III) १९. एवं तर्हि स्फोटः शब्दः ध्वनिः शब्द गुणः । - तपरस्तत्कालस्य-पा.सू.का भाष्य २०. 'कृपो रो लः' (अष्टाध्यायी ८.२.१८) २१. ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अलपो महांश्च केषाञ्जिदुभयं तत्स्वभावतः ॥ महाभाष्य, तपरस्तत्कालस्य (अष्टा.१/१/७० का भाष्य) भेर्याधातवत् । तद्यथा भेर्याघातः । भेरीमाहत्य कश्चित् विंशति पदानि गच्छति कश्चित् त्रिंशत्, कश्चित् चत्वारिंशत् । स्फोटश्च तत्वानेन भवति, ध्वनिकृता वृद्धिः । शब्दविधेव नो भाति राजनीतिरपस्पशा । - शिशुपालवधम् - २/१२ ब. २४. शास्त्रस्यारम्भको ग्रन्थ उपोद्घात इतीरितः । स एव ग्रन्थसन्दर्भः पस्पर्शः कथितो बुधैः । - महाभाष्यप्रदीपोद्योतन टीका २५. वैयाकरणानां शाकटायनो रथमार्ग आसीन: शकटसार्थं यान्तं नोपलेभे । - महाभाष्य-आह्निक-३६
SR No.520787
Book TitleSambodhi 2014 Vol 37
Original Sutra AuthorN/A
AuthorJ B Shah
PublisherL D Indology Ahmedabad
Publication Year2014
Total Pages230
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy