SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Vol. XXXVII, 2014 ततोऽणिमादिप्रादुर्भावः...। (योगसूत्र 3.४५) 6५२ थोडs विया२ 145 3. द्रष्यव्य - तत्रैव, पृ.३८४ ४. श्री भागवतपुराणम्, (ग्रन्थः द्वितीयः), संपा. अध्या. के.का.शास्त्री, प्रका.श्रीमद्वल्लभ-विश्वधर्म संस्था, अमदावाद, सन् २००२, पृ.५३७ ५. अणिमा महिमा लघिमा च मूर्तेः देहस्य तिस्रः सिद्धयः ॥ - श्रीधरी टीका, ११.१५.४ (पत्राकार संस्कारणम्, निर्णयसागर, मुंबई) प्राप्तिर्नाम सिद्धिः सर्वप्राणिनामिन्द्रियैः सह । तत्तदधिष्ठातृदेवतारूपेण संबंध इति ॥ - श्रीधरी टीका, तत्रैव श्रुतेषु पारलौकिकेषु दृष्टेषु दर्शनयोग्येष्वपि सर्वेषु भूविवरादिपिहितेष्वपि प्राकाश्यं भोगदर्शनसामर्थ्यम् ॥ - श्रीधरी टीका, तत्रैव ८. तत्रेश्वरे मायाया अन्येषु तदंशानाम् प्रेरणम् ईशितानाम सिद्धिः । - तत्रैव विषयभोगेष्वसंगो वशितासिद्धिः । - तत्रैव १०. यत्कामो यद्यत्सुखं कामयते तत्तदवस्यति तस्य तस्य सीमानं प्राप्नोतीति सिद्धिः । - तत्रैव ૧૧. શ્રીમદ્ભાગવતપુરાણની સમીક્ષિત આવૃત્તિમાં સર્વત્ર પ્રકાશ્ય પાઠ છે. માત્ર એક હસ્તપ્રતમાં પ્રાકામ્ય ५16 नोधायो छे. मो. - श्री भागवतपुराणम्, (ग्रन्थः द्वितीयः), संपा.अध्या, के.का.शास्त्री, प्रका. श्रीमदवल्लभ-विश्वधर्म संस्था, अमदावाद, सन् २००२, पृ.५६४ (१५). १२. अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च सर्वकामावसायिता ॥ सर्वज्ञदूरश्रवणं परकायप्रवेशनम् । वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुं संहर्तुमीशता ॥ अमरत्वञ्च सर्वाङ्ग सिद्धयोऽष्टादश स्मृताः ॥ - ब्रह्मवैवर्तपुराणम् (१.६, १८-१९) આ પુનરુક્તિદોષ કેટલાક વિદ્વાનોના ધ્યાન ઉપર આવ્યો છે અને તેમણે આનું સમાધાન પણ પોતાની शत भावानो प्रयत्न यो छ. भ3 - अणिमा आदि सिद्धियों में प्राकाम्यसिद्धि से भी यह सब कुछ होता है, किन्त उस बात का विशेषत्व कहने की जरूरत के लिये सत्र में यह पद रखा गया । इसका एक यह भी प्रयोजन है, कि प्राकाम्यसिद्धि के प्रादुर्भाव के पूर्व भी भूतधर्मानभिघात सिद्ध हो जाता है, अथवा दोनों एक होने पर पुनः प्रतिपादन, विशेष स्पष्ट करने के लिये है ॥ - पातञ्जलयोगदर्शनम्, . (व्यासभाष्यसमेतम्) काशिका राष्ट्रभाषा टीकया समलंकृतम्, टीकाकर-पं.वल्लभराम वैधराज, प्रका. भारतीय संस्कृति विद्यापीठ, भावनगर(गुजरात), सन् - १९८२, पृ.३३७
SR No.520787
Book TitleSambodhi 2014 Vol 37
Original Sutra AuthorN/A
AuthorJ B Shah
PublisherL D Indology Ahmedabad
Publication Year2014
Total Pages230
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy