SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Vol. XXXVI, 2013 पउमचरियं : एक सर्वेक्षण 151 फूटनोट १. पउमचरियं भाग-१, इण्ट्रोडक्सन पेज १८, फुटनोट नं.२ । २. वही, ३. देखें, पद्मपुराण (रविष्ण), भूमिका, डॉ. पन्नालाल जैन, पृ.२२-२३। ४. पउमचरियं, इण्ट्रोडक्सन (बी.एम. कुलकर्णी), पेज १८-२२ । ति तस्सेव पभवों कहेयव्वो, तप्पभवस्य य पभवस्य त्ति । वसुदेवहिण्डी (संघदासगणि), गुजरात साहित्य अकादमी, गांधीनगर, पृ. २१ तह इन्दभुइकहियं, सेणियरण्ण नीसेसं । - पउमचरियं १, ३३ ७. वर्द्धमानजिनेन्द्रोक्तः सोऽयमर्थो गणेश्वरं । इन्द्रभूति परिप्राप्त: सुधर्म धारिणीभवम् ।। प्रभवं क्रमतः कीर्ति तत्तोनुत्तरवाग्मिनं । लिखितं तस्य संप्राप्य सवेयेनोयमुद्गतः ॥ - पद्मचरित, १/४१-४२ पर्व १२३/१६६ देविंदत्थओ (दवेन्द्रस्तव, सम्पादक - प्रो. सागरमल जैन, आगम-अहिंसा-समता-प्राकृत संस्थान उदयपुर) गाथा क्रमांक - ३, ७, ११, १३, १४ । . ९. सुयं में आउसं ! तेणं भगवया एवमक्खायं । – आचारांग (सं. मधुकर मुनि), १/१/१/१ १०. पउमचरियं, इण्ट्रोक्सन, पृष्ठ १६ का फुटनोट क्र. १॥ पउमचरियं, २/६५ एवं २/६३ पउमचरियं, ३/५५-५६ तिलोयपण्णत्ति, महाधिकार गाथा-४२१ (जीवराज ग्रन्थमाला सोलापुर)। जम्बूद्वीपप्रज्ञप्ति, वक्षस्कार २ । पंच य अणुव्वयाई तिण्णेव गुणव्वयाइं भणियाई । सिक्खावयाणि एत्तो चत्तारि जिणोवइट्टणि ॥ थूलवरं पाणिवहं मूसावायं अदत्तदाणं च । परजुवईण निवित्ती संतोसवयं च पंचमयं ॥ दिसिविदिसाण य नियमो अणत्थदंडस्स वज्जणं चेव । उपभोगपरीमाणं तिण्णेव गुणव्वया एए॥ सामाइयं च उववास-पोसहो अतिहिसंविभागो य । अति समाहिमरणं सिक्खासुवयाइ चत्तारिं ॥ - पउमचरियं १४/११२-११५ १६. पंचेवणुव्वयाइं गुणव्वाइं हवंति तह तिण्णि । सिक्खावय चत्तारि य संजमचरणं च सायारं ।। थूले तसकायवहे थूले मोसे अदत्तथूले य । 4. 0 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520786
Book TitleSambodhi 2013 Vol 36
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages328
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy