SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Vol.XXXIV, 2011 समोश ५२नी 2ी(सर्वस्व भने ५ध्यंद्रित... 101 નોંધવું ઘટે કે “અ.કો.”ના લગભગ બધા ટીકાકારો અને ધરણિકોશ જેવા કોશગ્રથો પણ फाल्गुनिकः महाहि या आप.छे. १०. अ. को. ऊर्धकाः । (१-७-५) Ginी austu dai auri टीकासर्वस्व (भाग-१, पृ. १३७) : वादनार्थमूर्धःसन् कायति शब्दायत इत्यूर्धकः । ऊर्धशब्दोऽयम् । अतो निर्वकारः । तदुक्तं वर्णदेशनायाम् । - उज्जिहीते उद्गच्छतीत्यूर्धः । उद्धाङो डप्रत्यये आदिवर्णस्याप्यूर्कारादेशे नैरुक्ते ऊर्धः । यस्तूपरिपर्याय आश्रयपरतन्त्रः स मकारान्तोडव्ययं वकारवांश्च ॥ अमरकोशो. (पृ. ३२) : ऊर्वीकृत्य मुखेन वादनादूर्ध्वं कायति । ऊर्ध्वकः आभोगिकाख्यः । विवृति. (वो - १, पृ. १२३) : ऊर्वीकृत्य वाद्यत इत्यूर्ध्वकः । पारिजात (वो - १, पृ. १२३) : ऊर्ध्वक इत्येते त्रयो मुरजभेदाः पद - चं. (पृ. २१६) : ऊर्धशब्दोऽयं निर्वकारः । ऊर्धकः । तदुक्तं वर्णदेशनायाम् - उज्जिहीते उद्गच्छतीत्यूर्धः । उद्पूर्वाद् दधातेऽप्रत्ययः । उपसर्गस्यादिवर्णस्योरादेशे नैरुक्ते वकाररहितः ऊर्धः । यस्तु उपरिपर्याय ------- वकारवांश्च ।। व्या. सुधा. (पृ. ७३) : ऊर्ध्वकाः । ऊर्ध्वः कायति । कै शब्दे (भ्वादि) सुपि (३.२.४) योगविभागेन। इति कः। ---- ऊर्ध्व शब्दं निर्वकारमपि केचित् पठन्ति । - સર્વાનંદે અને રાયમુકુટે વર્ણદેશનાનો આ મત કંઈક વિસ્તારથી ટાંક્યો છે. તેમાં સ્પષ્ટ કહ્યું છે 3 ऊर्धकः श०६४ जे ते ऊर्धशब्दः ५२थी बनेको छ. तेने उज्जिहीते उद्गच्छति अभ समाव्यो छे. ते उद् + धा धातुने अन्येष्वपि दृश्यते । (३-२-१०१) सूत्रथी डः प्रत्यय बाथी ऊर्धः श६ व्युत्पन्न थाय छे. ऊर्धः सन् कायति - । पछी सुपि स्थः । सूत्रथी योगविभागथी कै शब्दे मेल्पाहि पातुने कः प्रत्यय दतi ऊर्धकः श०६ व्युत्पन्न थाय छे, माम वशिनामा प्रडिया शावी छ. पशिनारे स्पष्ट ४९॥व्युंछ मह निर ऊर्धकः श०६४ मे, ऊर्ध्व ५२थी बनेको ऊर्ध्वकः न याद, तेना समर्थनमा में शोsiस्यो छ, नो अर्थ ॥छ : ४ 64रिनो पर्याय (ऊर्ध्वम) 4॥२वान् श०६ छे ते माश्रयपरतन्त्र भने मारान्त अव्यय छे. वशिनमा ४९uव्यु छ तेम नित (८-१५-१) भ. ऊर्ध उच्छ्रितो भवति । भणे छे. _2Ltdरोमi, सपनि भने ५ध्यंद्रि१२ रायमुट ऊर्धकः ५।४ माघे. छ, या विकृति, पारित भने व्या. सुधा. टीम ऊर्ध्वकः 416 भणे. छ. मे 2151510 ऊर्ध्वकः शने ऊर्ध्वः कायति એમ સમજાવીને ઉપર્યુક્ત પ્રક્રિયાથી જ વ્યુત્પન્ન કરે છે. સર્વાનંદ આપેલો વર્ણદેશનાનો મત લગભગ તેજ શબ્દોમાં પદચંદ્રિકા ટીકામાં પણ મળે છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520784
Book TitleSambodhi 2011 Vol 34
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2011
Total Pages152
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy