SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 84 सागरमल जैन. ॐ ह्रीं बीजमुखा विधुतविमुखा संसेविता सन्मुखा ऐं क्लीं साँ सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता ॥ ५ ॥ श्रीशारदास्तवनम् । ऊँ नमस्त्रिदशविन्दतक्रमे ! सर्वविद्वज्जनपद्मभृङ्गिके ! । बुद्धिमान्द्यकदलीदलीक्रियाशस्त्रि ! तुभ्यमधिदेवते ! गिराम् ॥ १ ॥ कुर्वते नभसि शोणशेचिषो भारति ! क्रमनखांशवस्तव । नम्रनाकमुकुटांशुमिश्रिता ऐन्द्रकार्मुकपरम्परामिव ॥ २ ॥ दन्तहीन्दुकमलश्रियो मुखं यैर्व्यलोकि तव देवि ! सादरम् । ते विविक्तकवितानिकेतनं के न भारति ! भवन्ति भूतले ? ॥ ३ ॥ श्रीन्द्रमुख्यविबुधाचितक्रमां ये श्रयन्ति भवर्ती तरीमिव । ते जगज्जननि ! जाङ् यवारिधिं निस्तरन्ति तरसा रसास्पृशः ॥ ४ ॥ द्रव्यभावतिमिरापनोदिनीं तावकीनवदनेन्दुचन्द्रिकाम् । यस्य लोचनचकोरकद्वयी पीयते भुवि स एव पुण्यभाक् ॥ ५ ॥ विभ्रदङ् गकमिदं त्वदर्पितस्नेहमन्थरदृशा तरङ्गितम् । वर्णमात्रवदनाक्षमोऽप्यहं स्वं कृतार्थमवयामि निश्चितम् ॥ ६ ॥ मौक्तिकाक्षवलयाब्जकच्छपीपुस्तकाङ् कतकरोपशोभिते !। पद्मवासिनि ! हिमोज्जवलाङ्ग वाग्वादिनि ! प्रभव विश्वविश्वभवनैकदीपिके ! नेमुषां मुषितमोहविप्लवे ! । भक्तिनिर्भरकवीन्द्रवन्दिते ! तुभ्यमस्तु गिरिदेवते नमः ॥ ८ ॥ भवच्छिदे ॥ ७ ॥ उदारसारस्वतमन्त्रगर्भितं जिनप्रभाचार्यकृतं पठन्ति ये । वाग्देवतायाः स्फुटमेतदष्टकं स्फुरन्ति तेषां मधुरोज्वला गिरः ॥ ९ ॥ श्री सरस्वती स्तोत्रम् । चन्द्रार्क - कोटिघटिततोज्वल - दिव्य मूर्ते ! श्रीचन्द्रिका - कलित-निर्मल - शुभ्रवस्त्रे ! कामार्थ- दायि- कलहंस - समाधि - रुढे ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ १ ॥ SAMBODHI - जिनप्रभसूरि
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy