SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Vol. XXXIII, 2010 संस्कृतसाहित्ये जलविज्ञानश्री: दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्काः । आनिन्युः श्रियमझितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ पद्यमिदं माघप्रणीतस्य शिशुपालवधमहाकाव्यस्य अष्टमसर्गत उद्धृतं यत्र नायकनायिकानां जलकेलिः अतिशयसुन्दररूपेण वणितास्ति । ५. एता गुरुश्रोणिपयोधरत्वा दात्मानमुद्वोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ रघुवंशस्य षोडशे सर्गे जलवाचकपदनां बहूनि उदाहरणानि आस्वादनीयानि ।१० V. जलम् ___ संदष्टवस्त्रेष्वबलानितम्बे ष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥११ ७. प्रियेण संग्रथ्य विपक्षसन्निधा वुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविला वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥१२ तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्दो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥१३ भारविप्रणीतस्य किरातार्जुनीयस्यास्मिन् पद्ये अप्सरसां जलकेल्याः दृश्यमेकं वर्णितम् । कथ्यते यदप्सरसः ताः अप्सु जाताः । अत एव ताः अप्सरसः । ९. न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो । न गुञ्जितं तन्न जहार यन्मनः ॥१४ IV. पयः VII. वार् (अमृतमपि)
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy