SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Vol. XXXIII, 2010 संस्कृतसाहित्ये जलविज्ञानश्रीः 55 ५. कमलम् - कम्यते । (कमु कान्तौ वृषादित्वात् कलच )। (अमरकोषः रामाश्रमीव्याख्योपेतः, पृ. ११९-१२१) ६. जलम् - जलति । (जल अपवारणे) । (अमरकोषः रामाश्रमीव्याख्योपेतः, पृ. ११९-१२१) ७. पय - पयते पीयते वा । (अमरकोषः रामाश्रमीव्याख्योपेतः, पृ. ११९-१२१) ८. कीलालम् - कीलां ज्वालामलति वारयति । ओर्वाग्नैः कीलां लाति वा । कीलालं रुधिरे तोये इति हैमः । ९. अमृतम् - न मृतं मरणस्त्यस्मिन् । प्राणस्यापोमयत्वात् । _ (अमरकोषः रामाश्रमीव्याख्योपेतः, पृ. ११९-१२१) १०.जीवनम् - जीवयतेऽनेन । जीव प्राणधारणे । ११. भुवनम् - भूयते । भू प्राप्तौ । यद्वा भवन्त्युत्पद्यन्तेऽनेन । १२.वनम् - वन्यते सभंज्यते सेव्यते वा । १३.कबन्धम् - कं सुखं बध्नाति । (अमरकोषः रामाश्रमीव्याख्योपेतः, पृ. ११९-१२१) १४. उदकम् - उन्द + क्तुन्, नलोप: (नं.)। (उदन् – उदक् शब्दस्य उदनादेशः (अन्यैः शब्दैः सह योगे नलोपो भवति यथा उदधिः ) (न:)। १५.पाथः - पाति रक्षति (पा रक्षणे) पा + असुन् +थुट् (न.) । १६. पुष्पकरम् - पुष्णाति । १७.सर्वतोमुखम् - सर्वतो मुखान्यस्य । सर्वदिग्गमनात् । १८.अम्भः - आप्नोति आप्यते वा । आप्M व्याप्तौ । अम्भते वा अभि शब्दे । १९.अर्णः - ऋच्छति ( ऋ गतौ, उदके नुट् च) । __(अमरकोषः रामाश्रमीव्याख्योपेतः पृ. ११९-१२१) २०.तोयम् - तौति तु सौत्र आवरणार्थः । २१.पानीयम् - पीयते पायते वा । पा + अनीयर् (न.) ।
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy