SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सुषमा आर. कुलश्रेष्ठ SAMBODHI कमलम् जीवनम् * अमरकोशानुसारं जलस्य सप्तविशंतिनामानि अधोलिखितानि सन्ति- ' आपः स्त्री भूम्नि वार्वरि सलिलं कमलं जलम् ॥ पयः कीलालममृतं जीवनं भुवनं वनम् । कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ॥ अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशंबरम् । मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ॥ आपः २. वार् ३. वारि ४. सलिलम् जलम् पयः कीलालम् अमृतम् भुवनम् वनम् कबन्धम् उदकम् १५. पाथः पुष्करम् सर्वतोमुखम् अम्भः १९. अर्णः पानीयम् २३. क्षीरः २४. अम्बु शम्बरम् __ मेघपुष्पम् २७. घनरसः । एतेषु जलवाचकेषु शब्देषु केषाञ्चन शब्दानां निर्वचनानि प्रस्तूयन्ते यानि अथर्ववेदे (३.१३.१-१३) अमरकोषे (रामाश्रमीव्याख्योपेते – पृ. ११९-१२१) चोपलभ्यन्ते । १. आपः- यत्प्रेषिता वरुणेनाच्छीनमं समवल्गत । तदाप्नोदिन्द्रो वो यतीस्तास्मादापो अनुष्ठन ॥ (अथर्ववेदः-३.१३. १-३). २. वार् - अपकार्मं (अपकार्य) स्यन्दमाना अवीवरत् वो हि कम् । इन्द्रो वः शक्तिभिर्दैवीस्तस्माद् वानमि के हितम् ॥ वृ + णिच् + क्विप (नं.) । (अथर्ववेदः-३.१३. १-३) ३. वारि - वारयति तृषाम् । वृ + णिच् + इञ् (नं.) । ४. सलिलम् - सलति । सलिकलि । (अमरकोषः रामाश्रमीव्याख्योपेतः, पृ. ११९-१२१) तोयम् नीरम् २५.
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy