________________
Vol. XXXIII, 2010
संस्कृतसाहित्ये जलविज्ञानश्री:
53
४५.
क्षत्रम्
आवयाः
४६. ४८.
शुभम्
यादुः
भूतम् भविष्यत्
५२.
युवनम् आपः व्योम
महत्
यशः
सीकम् सतीनम् गभीरम्
ईम्
हविः
महः स्वृतीकम् गहनम् गम्भरम् अन्नम् सद्म ऋतम् ऋतस्ययोनिः नीरम् सत् सर्वम्
सदनम् योनिः
सत्यम् रयिः
पूर्णम् अक्षितम्
बर्हिः
नाम
अपः
सपिः पवित्रम् इन्दुः
अमृतम्
हेम सर्गाः
अभ्वम्
९०.
अम्बु
तूयम्
शम्बरम् वपुः तोयम् कृपीटम् तेजः वारि जलाषम्
९५.
९६.
शुक्रम् स्वधा
जलम्
१००.