SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ निम्बार्क के द्वैताद्वैत सिद्धान्त में कर्म की अवधारणा 103 Vol. XXXIII, 2010 ४६. अतः काम्यं निषिद्धं च दुःख:बीजम् त्यजेत् बुधः । वही-पृ. ६३ द. भारतीय दर्शन का इतिहास-भाग ३-एस. एन. दासगुप्त, हिन्दी अनु. ० वसावड़ा पृ. ४०४ ४७. परं ज्योतिरूपसंपन्नस्य संसारान् विमुक्तस्य प्रत्यगात्मनः पुनरावृत्तिर्न भवति, कुत ? 'एतेन प्रतिपद्यमाना इमं मानवमावर्ती नावर्तन्ते' मामुपेत्यतु कौन्तेय ! पुनर्जन्म न विद्यते । इति शब्दात् । सूत्र ४.४.२२ पर वे. पा. सौ. ४८. मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ गीता ८.१६ ।। ४९. छान्दोग्योपनिषद् ८.१२.१ . विदूषो विद्यामाहात्म्यात् संचितक्रियमाणयोरलेशविनाशी, प्रारब्धस्य तु कर्मणो भोगेन विनाशः, तत्र प्रारब्धस्य एतच्चरित्रेण इतर शरीरेर्वा मुक्त्वा विनाशान्मोक्ष । इति संक्षेपः । परपक्षगिरिवज - पृ. ३८२' । ५१. अवश्यमेव भोक्तव्यं कृतं कर्मशुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।। विद्ययाऽग्निहोत्रदानतपआदीनां स्वाश्रमकर्मणां निवृत्तिशंका नास्ति, विद्यापोषकत्वादनुष्ठेयान्येव । यज्ञादिश्रुतौ, तेषां विद्यौत्पादकत्वं दर्शनात् ॥ वे.पा.सौ. ४.१.१६, तस्माद्विद्योदयाय स्वाश्रमकाग्निहोत्रादिरूपं गृहस्थेन, तपोजपादीनि कर्माणि उर्वरतोभिरनष्ठेयानीति सिद्धम ॥ वे. कौ. ४.१.१८ ५३. तु शब्दोऽग्निहोत्रादेविशेषत्वं द्योतयति । अग्निहोत्रादि नित्यनैमित्तिकं स्वाश्रमकर्म विदुषा तत्कार्ययैव विद्योत्पत्तिकार्यायैवानुष्ठेयम् । कुतः? तद्दर्शनात्, अग्निहोत्रादिस्वश्रामकर्मणां "तमेतं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने" (बृहदा. ४.४.२२)' त्यादौ विद्यासाधनत्वदर्शनात् ॥ विद्यायास्तु यावज्जीवं प्रत्यहमुत्पाद्यम्, अतो यावज्जीवमाश्रमकर्मानुष्ठेयम् ॥ वे. कौ. ४.१.१६. ५४. ...द. भा. द. का इतिहास भाग-३, पृ. ३८४ ५५. कर्मणैव हि संसिद्धिमास्थिता जनकादयः । गीता - ३.२० ५६. कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ।। गीता - ३.२५ ५७. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ गीता-३.२१ ५८. भवतु निश्चयदाादूर्ध्वं शास्त्ररक्षणम्, अन्यथापातीत्याशंकया । नारदभक्तिसूत्र १२-१३ ५९. अन्यार्थ विषयः पुरो ब्रह्माकारधियां सदा । निदिध्यासन शब्दार्थो जायते सुधियां हि सः । श्रुतिसिद्धान्तसंग्रह २.३ १०. 'तं विद्याकर्मणी समन्वारभेते' इत्यत्र फलद्वयनिमित्तशतविभागवद्विभागो ज्ञेयः । वे. पा. सौ. ३.४.११ ६१. अस्मात्प्राप्तिविषयात्कर्मणो विद्योत्पादकादिरूपादन्याप्यलब्धविषया कृत्याऽस्ति । तद्विषयमेकेषां "सुहृदः साधुकृत्यां द्विषन्तः पापकृत्यामि" त्युभयोः पुण्यपापयोविभागवचनम् ॥ वे. पा. सौ. ४.१.१७ ६२. अतोऽस्माद्विद्योत्पादकत्वादिलक्षणादन्यापि प्रबलकर्मविशेषप्रतिरुद्धफला साधुकृत्याऽसाधुकृत्या चास्ति । हि यतः काम्यं कर्म फलाय क्रियते, प्रतिषिद्धञ्चाचर्यते प्रमादात्, अत: एकेषामुभयोः पुण्यापुण्ययोविभागवचनं प्राप्तविषयं भवति । 'सुहृदः साधुकृत्यां द्विषन्तः पापकृत्यामि'ति अश्लेषविनाशवचनं च तद्विषयं ज्ञेयम ॥ वे. कौ. ४.१.१७ ६३. आरब्धकार्यकर्मक्षयानन्तरं विदुषि मुक्ते सति तत्सुत्सु हृदुईत्सु यथायथं प्रविशतीति भावः । वे. कौ. ४.१.१८
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy