SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Vol. XXXIII, 2010 निम्बार्क के द्वैताद्वैत सिद्धान्त में कर्म की अवधारणा 101 १८. एवमपहा ११. वेदान्तपारिजात सौरभ १.२.५. तथा २.१.१३ १२. सकलचार्यमतसंग्रह-वेदान्तपारिजात सौरभ २.३.२३ १३. मुक्तं च बद्धं किल बद्ध मुक्तं प्रभेद बाहुल्यमथापि बोध्यम् । दशश्लोकी-४ १४. वेदान्तपारिजात सौरभ ४.४.१३,१५ १५. मुक्तस्य तु परब्रह्मसाधर्म्यऽपि निखिलचेतनाचेतनपतित्वतन्नियन्तृत्वतद्विधारकत्वर्वगतत्वादद्यसंभवात् जग्द्व्यापारवज॑म् ऐश्वर्यम् । वेदान्तकौस्तुभ-प्रभा ४.४.२०, द्र. भा. द. का इतिहास-भाग-३, पृ. ३८३ ॥ १६. अतो ब्रह्मण एव तदधिकारिणां तदनुरूपफलं भवत्यस्यैव तद्दातृत्वोपपत्तेः ॥ वे. पा. सौ. ३.२.३८ ॥ १७. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन - गीता अ. २ एवमपहतपाप्मत्वनित्यानन्तकल्याणगुणाकरत्वसाम्यातिशयशून्यत्वादयो गुणा भजनीयस्य ब्रह्मण उक्ताः, इदानीं फलदातृत्वं गुणविशेषं परस्य ब्रह्मण आह । ब्रह्मसूत्र ३.२.३८ पर वेदान्तकौस्तुभ १९. तत्तदधिकारिणां तत्तदनुरूपं फलं भोगलक्षणञ्च अतः परस्मादेव भवितुमर्हति । कुतः ? उपपत्तेः । श्रीपुरुषोत्तमस्यैव . सर्वज्ञस्य सर्वशक्तेः सर्वनियन्तुः फलदातृत्वोपपत्तेः । ब्रह्मसूत्र ३.२.३८ पर वे. कौ.। २०. "स वा एष महानज आत्माऽन्नादो वसुदान- बृहदा. ४.४.२४, 'एष ह्येवानन्दयाति-तैत. २.७" ति तत्फलदत्वस्य श्रुतत्वाच्च । वे. पा. सौ. ३.२.३९।। ... परमात्मफलदातृत्वस्य श्रुतत्वाच्च अस्मादेव फलं भवितुमर्हति । वे. कौ. ३.२.३९ २१. धर्म फलहेतुं जैमिनिर्मन्यते, कृष्यादिवत्तस्यैव तद्धेतुत्वोपपत्तेः, “यजेत स्वर्गकाम: (तैत.. सं. २.५.५)" इति तद्धेतुत्वश्रवणाच्च - वे. पा. सौ. ३.२.४० २२. सिद्धान्ते उपपत्तेः श्रुतत्वाच्च परम्मात्फलं भवतीत्युक्तमत एव हेतुद्वयादेव कृष्यादिवत् कर्मण एव फलहेतुत्वोपपत्तेः, "यजेत स्वर्गकाम" इत्यादिविधिविषयस्य यागादेः कर्मणः फलहेतुत्वस्य श्रुतत्वाच्च जैमिनिराचार्यः कर्मापरपर्यायं धर्ममेवापूर्वाख्यव्यापारद्वारा फलहेतुं मन्यते । यागस्योत्तरावस्थाविशेषोऽपूर्वाख्यो व्यापार इत्युच्यते- वे. कौ. ३. २.४० २३. तु शब्दः पक्षनिरासार्थः । फलदं पूर्वोक्तपरमात्मानं वेदाचार्यो मन्यते, 'पुण्येन पुण्यं लोकं नयती'ति- प्रश्नोपनिषद् ३.७' यमेवैष वृणुते तेन लभ्य' - मुण्डकोपनिषद् - ३.२.३ इति च परस्य तद्धेतुत्वव्यपदेशात् - ब्रह्मसूत्र ३.२.४१ पर वेदान्तपारिजातसौरभ २४. पूर्वं तु बादरायणो हेतुव्यपदेशात् ब्रह्मसूत्र ३.२.४१ २५. तु शब्देन जैमिनिपक्षस्य बालभाषितत्वं द्योत्यते । नहि कृष्यादिकर्म स्वातन्त्र्येण कालत्रयेऽपि कर्षकाय फलं प्रयच्छति, किन्तु परमेश्वर एव तत्फलं ददाति – वेदान्तकौस्तुभ ३.२.४१ २६. तद्वद्वैदिकं कापि स्वपरस्वरूपानभिज्ञं जगच्चकादितपरतन्त्रपुरुषकर्तृत्कं नैव स्वातन्त्र्येण फलं दातुं शक्नोति । वेदान्तकौस्तुभ - वही, पृ. २९७ २७. एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते - कौषतीकि ३.८ २८. पुण्येन पुण्यं लोकं नयति' - प्रश्न ३.७ २९. यमेवैष वृणुते तेन लभ्य - मुण्डक ३.२.३, कठ-१.२.२३
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy