SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 154 SAMBODHI डा० मुकुल राज महेता ७. “यथाकालं तपसा च भुक्तरसः कर्मपुद्गलो येन । भावेन सऽतिज्ञेया तस्सऽनं चेति निर्जरा द्विविधा।" - व्र० सं० गाथा, 36. ८. “ततश्च निर्जराः' - तत्त्वार्थ सूत्र 6-23. ९. “निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता । अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ - धर्मशर्माभ्युदयम्, 21/122-123. १०. तत्त्वार्थ भाष्य, 9/7. ११. द्वादशानुप्रेक्षा-निर्जरा अनुप्रेक्षा, 103-104. १२. चन्द्रप्रभचरितम्, 18/109-110. १३. तत्त्वार्थ सार, 7/2-4. १४. "ज्ञेया सकामा यामिनामकामान्यदेहिनाम् ।" - सप्ततत्त्वप्रकरण, गाथा 128. १५. "चादुगदीणं पढमा, वयजुत्ताणं हवे विदिया।" - द्वादशानुप्रेक्षा, निर्जराअनुप्रेक्षा 104. १६. सभाष्य तत्त्वार्थसूत्र पृ० 378. १७. दशवैकालिक, 93. १८. “तपसा निर्जरा च" - तत्त्वार्थ सूत्र, 9/3. १९. प्रवचनसार, गाथा 14. २०. “जम्हा निकाइयाणऽवि कम्माण तवेण होई निजरणं । तम्हा उवयाराओ, तवो इहं निजरा भणिया।" - नवतत्त्वप्रकरण ११ भाष्य ९० देवगुप्तसूरि प्रणीत २१. स्थानांग 9/16. २२. "काष्टोपलादिरूपाणां निद्रानानां विभेदतः । वह्निर्यथैकरूपोऽपि पृथग्रूपो विवक्ष्यते ॥ निर्जरापि द्वादशधा तपोभेदैस्तथोदिता। कर्मनिर्जरणात्मा तु सेकरूपैव वस्तुतः ॥ शान्तसुधारस निर्जराभावना २-३ विनयविजयजी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520775
Book TitleSambodhi 2002 Vol 25
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2002
Total Pages234
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy