SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ SAMBODHI વસન્તકુમાર મ. ભટ્ટ १३. मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णशारः ॥ -कुमारसम्भवम् (३-३६), कालिदासग्रन्थावली; सं. रेवाप्रसाद द्विवेदी, काशी हिन्दु विद्यापीठ, वाराणसी, १९७६. અકાળે વસન્તના આવિર્ભાવથી પ્રકૃતિમાં જે માદકતા પ્રસરી છે, તેનો શિવ-પાર્વતી ઉપર પ્રભાવ પડે છે તે આલેખવા માટે આ વર્ણન છે. १४. नूतं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान् विजहुर्हरिण्यः । तस्याः प्रपन्ने समदुःखभावम् अत्यन्तमासीद् रुदितं वनेऽपि ॥ (रघुवंशम् १४६९). कालिदासग्रन्थावली, सं. रेवाप्रसाद द्विवेदी, पृ. २१६ २६, विलायती सीता न बननi मयूरो, वृक्ष, Relia વગેરે કેવી રીતે રડી ઊઠ્યાં તેનું વર્ણન છે. અહીં માનવના દુઃખથી પ્રકૃતિને પ્રભાવિત થતી નિરૂપી છે. ૧૫. યક્ષ વાદળના માર્ગમાં આવનારી ગંભીરા નદીનું આ પ્રમાણે વર્ણન કરે છે ? तस्याः किंचित् करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ -मेघदूतम् । (१-४१). -कालिदास-ग्रन्थावली, सं. रेवाप्रसाद द्विवेदी, पृ. ३२. १६. दुमो : संस्कृत नो पारस्य, . . तपस्वी नाही, युनिवर्सिी ग्रंथ लिए। पोड, A u६, १८८१, (तृतीय सं२७२९५), पृ. १५४. १७. शकुन्तलेति यौगिकमेव । तदाह आदिपर्वणि निर्जने भुवने यस्मात् शकुन्तैः परिवारिता । शकुन्तलेति नामास्याः कृतं चापि ततो मयेति ॥ -अभिज्ञानशकुन्तलम्, सं. रमानाथ झा (5२-२६२ न मो साये.), मिथिला विद्यापीs, ६२०iu, (२is२नी २सयन्द्रि-2051 पृष्ठ-१७७). भेना पुन्तला म पान, तने वनमi તરછોડીને ચાલી ગઈ હતી. તે પછી શકુન્તો(=પક્ષીઓ)એ તેને થોડોક સમય સાચવી હતી. त्या२०॥ ७९वे ते भाश्रममा यी छेरी sdl. भाम शकुन्तैः लाता इति शकुन्तला। १८. न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु ।। अभिज्ञानशकुन्तलम्, पृ. १९. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy