________________
Vol. XXIV, 2001 गण्डस्स कहाणयं
123 सलिलभरिएण चंचिएण अहिसिओ । अहिसिंचिऊण भणिओ भो जिणदत्त ! अज्जप्पभिई जो तुमे धम्मो पडिवन्नो मज्झ वि सो चेव । अन्नं च-खाह पियह मम रज्जं जहिच्छाए निसंक्को । सो सयलपरियणस्स इट्ठो । सव्वलोयस्स विणयभूओ । एवं तं सुहेण वच्चइ कालो । जिणभत्तिमुवगओ, न अन्न देवओ, बहुयं कालं भोगे भुंजिऊण निविनकामभोगो पव्वईओ । पवज्जं अणुपालिऊण देवलोगं गओ ।
ता धम्मसीलाओ ! एए गुणा, जीवदयं करेमाणस्स इहलोए वि हुंति । ताहिं जंपियं-भयवं! अम्ह वि नियमो देहि पाणाइवायाओ जावज्जीवं पि । साहुणा भणियं-सोहणं कहियं । सव्वाहि वि दिन्नो नियमो। विणएण सो पडिच्छिओ । सो गंडो वि चिंतेइ-सोहणो एएण दिन्नो उवएसो। ता महं एयाहं पसाएणं जोगेण वा, मंतेण वा कम्मणेण वा मरणभयं नत्थि त्ति । ता एयस्स पुरिसस्स जाणिमे चिंतियाणि-कसप्पहाराणं पंचसयाणि, तं इक्कं मूत्तूणं अन्ने पुण चत्तारि पच्छा दाहिस्सं । ता अच्छामि निलुक्को, किं अन्नं वि एसं जंपेइ ? सो वि मुणिवरो ।
बीयं वयं कहेइ । जे दोसो अलियवयणे । ते पुत्तय ! निसामेह एगग्गमणा ।
तेणं कालेणं तेणं समयेणं दाहिणमहुरा नाम नयरी । चंदजसो तत्थ राया । तस्स राइणो सच्चइ नाम पुरोहिओ । तस्स मित्तो धणो नाम सिट्ठी सत्थवाहो । तस्स अणेगाणि माणिक्क-मुत्तिय-रयणाणि अस्थि । तेण चिंतियं-'एसो अत्थो असारो, न नज्जइ का गई भविस्सई ता किं करेमो एयं दव्वं बहुएहिं भागेहिं विहंजामि । तओ इक्कभूमीए निक्खित्तं । अन्नं भंडमुल्लं धरियं । अवराणि पंचरयणाणि महग्घमुल्लाणि चित्तूण सच्चइ सकासे गओ । पविट्ठो सच्चइ भवणे, दिट्ठो य तेण, संलत्तो-सुसागयं भो ! वरमित्तं, दिन्नं से आसणं निसन्नो य । अभिगिओ मज्जिओ भुत्तो य सह मित्तेणं । भणियं च मिऊट्रिणा भो वरमित्त ! एयाणि पंचरयणाणि कप्पाडउग्घाहिऊणं तह थावणाणि अप्पियाणि, जया काले मग्गो मे तया काले अप्पिज्जसु त्ति । तेण तहेव भज्जाए अप्पियाणि । ताए वि पिक्खंताणं ताणं मंजुसाए खित्ताणि । तओ सिट्ठी स गिहं गओ । एवं वच्चइ कालो । अह अन्नया कयाइ सो वाणियगो पवहणेण पत्थिओ, कमेण य परकूलं गओ। बहुयं भंडं सारदव्वेणं भरिय जाणवत्तं पडिनियत्तो य, जाव ताव सो समुद्दमज्झ गओ । तुंगारवायपणुल्लियं भिन्नं से जाणवत्तं । अकयं पुनस्स मंदभागस्स तं भंडं सव्वंगि निब्बूडं । महंतो अत्थोऽवहारो जाओ सो वाणियगो । भवियव्वयाए फलहेसु लग्गिऊण उत्तिन्नो समुद्दमज्झाओ । संपत्तो य कमेण सगिहं विमणदुमणो । भिण्ण-वाहणिओ अच्छइ जाव सोगवसगओ ताव य सयणो परियणो वि तस्स गवेसगो एइ । भणइ य-भो धणदत्त ! मा अधिई करेह सव्वं सुंदरं भविस्सइ जं तुम जीवमाणो आगओ त्ति । एवं धीर-दियऊण पडिगओ लोगो । सो य चितेड-कि न याणइ सच्चइ ? जेण गेहे न एइ । एवं चिंतयंतस्स दुन्नि तिन्नि दिणाणि वच्चंति । सो य असहमाणो सयमेव सच्चइ सगासं गओ । धणदत्तो पत्तो सच्चइ भवणे, दिट्ठो य सच्चइ निसन्नो सयणिज्जे । न कि पि वि जंपेइ । धणेण चिंतियं-अहो पिच्छं संसारसहावो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org