SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 122 जितेन्द्र शाह SAMBODHI जिणदासो नामं सावउ । तस्स दारगो जिणदत्तो नाम । सो य छुडू पंचवारिसिओ जाओ । पिउणा पंचनमुक्कारं पढाविओ, पुत्तय ! जीवा न मारेयव्वा । सो बालो तेहिं चोरपुरिसेहिं गर्हितेऊण भरुयच्छे रायस्स निवेइओ सो दारगो केसवेण सूयरो दारेण मग्गिओ । देव ! महं रंधमाणस्स दारू-च्छाणाणि एवमाईणि किं पि ढोइस्सइ त्ति । राइणा दिन्नो तस्स । तेण पसाउ त्ति काऊण गहिओ सो दारगो । दिणे दिणे सो केसवो जे भणेइ सव्वं तं करेइ । तस्स राइणो दिणे दिणे मंसं पच्चिज्जइ । तं मंसं तह संभवेइलघयं पंजरेण छुहिऊण लावया जीवमाणा आणतिलेय ताए वेलाए ऊसासिज्जति ताए वेलाए रज्झंति । अन्न दिवसे सो वुत्तो जिणदत्तो-लावयं ऊसासेहि। गहियं तेणं पंजरं जीवमाणा ते पासिऊण चिंतेइ–'कहं मारेयव्वा मए ? अन्नं च-मए वयं गहियं' जं जीवमाणो पाणे न वहामि । तेण बुद्धिकुसलेणं पंजरं उग्घाडिऊण मुक्का । गया निष्फडिऊण उड्डिओ । सो सूयरो पुच्छइलावया ? तेण भणियं-उसासियाओ मए । गया उडेऊण आगासे । सूयारेण सो य अंबाडिओ । निबुद्धिय ! कुटुं वंका करेऊण ऊसासिज्जंति । तेणं भणियं-अन्न दिवसे एयं करेमि । बीयदिणे अप्पाणो कुटुं वंकी करेऊण मुक्का । वोहावियं गया गय त्ति । उडेऊण आगासे। सुयरं अंबाडिओ । निलक्खण ! कुट्टा मोडिज्जइ । तेण भणियं-एयं अहं जीवमाणो जीवा न वहेमि मारिजंतो वि । तेण केसवेण राइणो कहियं । हक्कारिउ बालो । भणिओ-कीस न मारेसि लावया ? तेण भणियं"महाराय ! सुणसु, जं सुए भणियं । पावइ वह कहतो जो बंधइ सो य बंधणं लहइ । खायतु च्चिय खज्जइ पावा य कयं पडिकयं जीवो !" तेण महाराय ! पाणिवहं न करेमि । मज्झ वि उवएसो इय दिन्नो । राइणा भणियं-सायत्ताणं नियमो निव्वहइ । जिणदत्तो भणियं-तहा वि न मारेमि मारिज्जंतो वि । राया भणियं-जइ न मारेसि ? ता तुमं मारेयव्वो । तेण भणियं-देव ! जं रुच्चइ तं करेह । तमाहं जीवमाणो न वहेमि । राइणा तस्स निच्छयं जाणिऊण सद्दाविओ मिठो । भणिओ राइणा-एसो बालो हत्थिस्स बीहावेह । लोलावेहि य पाएणं । जइ तह वि न पडिवज्जइ लावया मारेउं ता मज्झ सयासं आणिज्जंसु त्ति जीवमाणो मा माराविज्जा । तेण तह त्ति पडिवन्नं । मिठेण तओ हत्थी आणाविओ हत्थिसालाओ । बहुलोयस्स मज्झे सो बालो हत्थिणा लोला दिज्जइ तह वि न इच्छइ लावए मारेउं । सो लोगेण वुच्चइ। इच्छेहि पुत्तय ! मा अप्पयं मारावेहि । तेण भणियं हतूण परप्पाणे अप्पाणं जो करेइ सप्पाणं । अप्पाणं दियहाणं कएण नासेइ अप्पाणं ॥२॥ ___ एयम्मि भणियं मित्तलोगेण । साहूवाओ दिन्नो । अहो बालो ! धम्मपरो मा मारावेह अकयवराहं । एवं बहुप्पयारं भिसिऊण रायस्सगासं नीउं कहियं जं जहावत्तं । राइणा चिंतियं-ता महं रक्खवालो भविस्सइ । एयस्स पसाएणं नत्थि अंगभयं किंचि एयं । सो बालो कलसेण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy