SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 113 Vol. XXIV. 2001 ॥ मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि । ॥ इति श्रीशान्तिनाथस्तवनम् ॥१६॥ ॥ श्रीकुन्थुनाथस्तवनम् ॥१७॥ (उपजाति) शूरराजतनयं नयोज्ज्वलं चक्रवर्ति कमलाविलासिनम् । कुन्थुनाथमहमेष भक्तितः संस्तवीमि कृततत्त्वनिर्णयम् ॥१॥ प्रत्यपादि जगदीश ! यत् त्वयोत्पत्तितत्त्वमखिलेषु वस्तुषु । आससाद तदपीह निश्चितं लोकरूढिवशतो विधिः पदम् ॥२॥ सत्सु वस्तुषु भवानपीह य(त्) तत्त्वमाह विगमत्वलक्षणम् । तत्स्वभावमयमूर्तिमानयं शम्भुरेव जनताभिरुच्यते ॥३॥ विश्ववस्तुविषयेषु वाह(?) (य)द् ध्रौव्यतत्त्वमिह यद् भवान् विभो ! । श्रीसमुद्भव ! तदेव साग्रहं केचिदच्युततया बभाषिरे ॥४॥ इत्यजेश-हरिरूपमेतकं यत्परेऽपि जगदुर्जगत्रये । तत् त्रितत्त्वमयमेवभासतेऽस्माकमीश ! मनसीह नान्यथा ॥५॥ ॥ इति श्रीकुन्थुनाथस्तवनम् ॥१७।। ॥ श्रीअरनाथस्तवनम् ॥१८॥ गजपुरेशसुदर्शननन्दनं प्रथितभारतसप्तमचक्रिणम् । अरजिनं जितगौरवमादराद्, वयममी स्वहदि प्रणिदध्महे ॥१॥ मठवितानसदंशुकपुस्तकाऽऽसनजनर्द्धि विलोकनगौरवम् । अपि मुनिर्निजचेतसि यो वहेत् कथमसौ लभते तव दर्शनम् ? ॥२॥ १(..................। ..... ||३|| य इह खाद्यविलेाकदूष्यकाऽभिनवपेयरसैककृतस्पृहः । (........) स रसगौरववान् खलु वञ्च्य ते ॥४॥ अरजिनेश ! सुरेशनतेदृशीं त्रिविधगौरवदत्तविडम्बनाम् । अहमतीत्य यथा समतामयः पथि चरामि तवैव तथा कुरु ॥५॥ ॥ इति श्रीअरनाथस्तवनम् ॥१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy