SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ARPITA G. PATEL SAMBODHI ५८. निवार्यतामालि *किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ *किमयसौ - व्य. वि., रेवा. कु. सं. ५.८३. ५९. तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि निक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ सं. ५.८५. ६०. भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ कु. सं. ६.५९. ६१. एते वयममी दाराः कन्येयं कुलजीवितम् । बत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ कु. सं. ६.६३. ६२. एवंवादिनि देवर्षों पार्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ कु. सं. ६.८४. ६३. ते हिमालयमामन्त्र्य पुनः प्राप्य* च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ *प्रेक्ष्य - वामन; व्य. वि.; रेवा. कु. सं. ६.९४. ६४. पशुपतिरपि तान्यहानि कृच्छ्रा दगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युविभुमपि तं यदमी स्पृशन्ति भावाः ॥ कु. सं. ६.९५. ६५. तां प्राङ्मुखीं तत्र निवेश्य *तन्वी क्षणं व्यलम्बन्त पुरोनिषण्णाः । भूतार्थशोभाहियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ॥ *बालां - द. रू. कु. सं. ७.१३. ६६. कर्णार्पितो लोध्रकषायरुक्षे गोरोचनाक्षेपनितान्तगौरे* । तस्याः कपोले परभागलाभाद् बबन्ध चढूंषि यवप्ररोहः ॥ *गोरोचनाभेदनितान्तगौरे - द. रू.. कु. सं. ७.१७. ६७. पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ ___ कु. सं. ७.१९.
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy