SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Vol. XXI, 1997 KUMĀRASAMBHAVA AS CRITICALLY EXAMINED BY.... 33 ६८. आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ कु. सं. ७.२२. ६९. बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाको गजाजिनस्यैव* दुकूलभावः ॥ *सिंहाजिनस्यैव - व्य. वि.; रेवा. कु. सं. ७.३२. ७०. तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकासे । बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतहदेव ॥ कु. सं. ७.३९. ७१. आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।। *बद्धं न संभावित एव तावत् करेण रुद्धोऽपि न केशपाशः ॥ *बद्धं - व्य. वि.; रेवा.; का. शा.; अपि हि - का. शा. कु. सं. ७.५७. ७२. व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ कु. सं. ८.२. ७३. एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥ कु. सं. ८.५. ७४. अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिवीक्ष्य* पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ __ *परिगृह्य - का. शा.; परिगृह्य - Kale. कु. सं. ८.६. ७५. दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । प्रेक्ष्य* बिम्बमुपबिम्बमात्मनः कानि कानि न चकार लज्जया ॥ *वीक्ष्य - का. शा. कु. सं. ८.११. ७६. पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता । *लब्धया प्रतिमया सरोऽम्भसां तापनीयमिव सेतुबन्धनम् ॥ *दीर्घया - Kale; का. मी. कु. सं. ८.३४. ७७. शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् । सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां हृतान्तरम् । *हतान्तरम् - Kale; व्य. वि. रेवा निम्नमुन्नतमवस्थितं, व्य. वि.; रेवा... कु. सं. ८.५७.
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy