SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Vol. XX, 1996 तर्कभाषावार्त्तिकम् निविष्टग्रहणत्वात्, जातिग्रहणसामग्या इत्यभिप्रेत्याह - तयेति ॥ [तथाहि इदं किल परस्याभिमतम् । घटविषये ज्ञाने जाते 'मया ज्ञातोऽयं' घटः 'इति घटस्य ज्ञातता प्रतिसन्धीयते । तेन ज्ञाने जाते सति ज्ञातता नाम कश्चिद् धर्मो जात इत्यनुमीयते । स च ज्ञानात् पूर्वमजातत्वात्, ज्ञाने जाते च जातत्वादन्वयव्यतिरेकाभ्यां ज्ञानेन जन्यत इत्यवधार्यते ।] इदं किलेति पराभिमतं पराकर्तुमनुभाषते, 'इदम्' इत्यादिना । तेनेति ज्ञातत्वप्रतिसन्धानेनेत्यर्थः प्रकाशभावपक्षवादिना न स्वीकृत इति कृत्वोक्तमनुमीयते इति विषयान्यथानुपपत्त्या विषयोऽनुमीयत इत्यर्थः ॥ [ननुज्ञानजनितज्ञातताधारत्वमेव हि घटादेनिविषयत्वम् । तथाहि न तावत् तादात्म्येन विषयता, विषयविषयिणोर्घटज्ञानयोस्तादात्म्यानभ्युपगमात् । ] तादात्म्येनेति अर्थज्ञानयोः स्वरूपत्वेनाभेदसम्बन्धतेत्यर्थः । [ तदुत्पत्त्या तु विषयत्वे इन्द्रियादेरपि विषयत्वापत्तिः ।] तदुत्पत्त्येति तस्मात् घटाद उत्पत्तिर्ज्ञानस्य, तयेति । ननु ज्ञानोत्पादको ज्ञानविषयोऽत आह 'घटज्ञानवानहम्' इत्यत्रानुव्यवसायनामकं ज्ञानज्ञानं, 'ज्ञेयं जातो घटः' इत्यत्र ज्ञानजन्यज्ञेयनिष्ठज्ञातता नाम कश्चिद् धर्मः समुत्पन्नस्तेनार्थापत्त्या ज्ञानं गृह्यतेऽनुमानेन च प्रामाण्यमित्यर्थः । [एवं च ज्ञानजन्योऽसौ ज्ञातता नाम धर्मो ज्ञानमन्तरेण नोपपद्यते, कारणाभावे कार्यानुदयात् ।] एवं चेति । अनभ्यासदशापन्नज्ञानप्रामाण्यं यदि स्वतो ग्राह्यं तदा संशयो न स्यादित्यपि दूषणमित्याह-प्रामाण्यमिति । ज्ञानोपनीतं तन्मनसा क्वचिदवसीयते तेन एतावता स्वतस्त्वं, तदप्रामाण्याविषयकयावत्तज्ज्ञानविषयत्वाभावाद् इत्याचूह्यम् । स्वतस्त्वं नाम ज्ञानग्राहकसामग्रीग्राह्य, यया ज्ञानं तया तद्गतप्रामाण्यमपीति ॥ ननु प्रामाण्यं प्रमाणधर्मो वा प्रमाधर्मो वा । नाद्योऽत्र प्रमाणधर्मासम्भवात् । द्वितीयो घटते प्रमाधर्मः याथार्थ्यमित्यर्थः । ज्ञानप्रामाण्यलक्षणमाह - तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं प्रामाण्यं, जलत्ववद्विशेष्यकत्वे सति जलत्वप्रकारकत्वं प्रामाण्यमित्यर्थः । तद्वत्कारकत्वं प्रामाण्यमित्युक्ते 'इदं रजतम्' इति भ्रमज्ञानेऽतिव्याप्तिः । कथम् ? तत्र रजतत्वस्य प्रकारकत्वेनभावाद् रजतत्वाभाववतश्च शुक्तिकाशकलस्य विशेष्यत्वात् । तन्निरासाय 'तद्वद्विशेष्यकत्वे सति' इति ग्राह्यम् । तथा तद्विशेष्यका तत्प्रकारिका प्रमा । जलत्ववद्विशेष्यकं जलत्वप्रकारकं प्रमेत्यर्थः । ज्ञानेन भासमानो धर्मोऽत्र प्रकार इति बोध्यम् । इति चत्वारि प्रमाणानि विवृण्वता प्रमाणपदार्थो विवृत्तः ॥ ॥ प्रमेयनिरूपणम् ॥ [आत्मा ।] अथ प्रमेयपदार्थ लक्षयति । ['आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्' इति सूत्रम् । तत्रात्मत्वसामान्यवानात्मा । स च देहेन्द्रियादिव्यतिरिक्तः, प्रतिशरीरं भिन्नोनित्यो विभुश्च । स च मानसप्रत्यक्षः ।] आत्मत्वसामान्यवानिति । देहेति । किण्वादिभ्यो मदशक्तिवशाद देहाकारपरिणतेभ्यो भूतेभ्यश्चेतनस्योत्पत्तेः स्थूलेऽहमिति सामान्याधिकरण्यवत् स्थूलत्वादेश्च देहे धर्मत्वाच्चैतन्येऽपि विशिष्टदेहमात्रमात्मेति चार्वाकाः । सुषुप्त्यवस्थायां सत्यपि शरीरे चक्षुरादीनामुपरमे रूपादिभिर्जानाभावाद दूरगोष्ठीवत् परस्परगुणप्रधानभावेनानुरोध- सम्भवात् कारणाद् अतीन्द्रियाणामेवाहमालम्बनत्वमन्ये । स्वप्नावस्थायां चक्षुराद्युपरमेऽपि मनस्येव सर्वव्यापारोपपत्तेर्मन एवाहमित्यपरे । एतान् प्रतिक्षिपति - देहेति । एतत्त्रितयव्यतिरिक्त आत्मेत्यक्षरार्थः । न देह आत्मा, बाह्येन्द्रियग्राह्यत्वात्, घटवत् । 'याऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे पितॄन् अनुभवामि' इति । न इन्द्रियाणि, आत्मनः करणत्वाद्, वाक्यादिवत् । चक्षुषि नष्टेऽपि 'योऽहं चक्षुषा
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy