SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 176 नारायण म. कंसारा SAMBODHI सङ्कोचनीयत्वादित्यर्थः ॥ [ इदमिदानीं निरूप्यते । जलादिज्ञाने जाते, तस्य प्रामाण्यमवधार्य कश्चिज्जलादौ प्रवर्तते । कश्चित् तु सन्देहादेव प्रवृत्तः प्रवृत्त्युत्तरकाले जलादिप्रतिलम्भे सति प्रामाण्यमवधारयतीति वस्तुगति: । ] इदमिदानीमिति प्रमाणनिरूपणानन्तरं तद्गतप्रामाण्यं विचार्यते । तत्स्वतस्त्वं द्विविधम् । उत्पत्तौ ज्ञप्तौ च । तत्रोत्पत्तौ स्वतस्त्वं नाम ज्ञानकारणमात्रजन्यत्वम् । येन ज्ञानं जायते तेनैव प्रामाण्यं सदेव जायते इत्यर्थः । ज्ञप्तौ स्वतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम् । इन्द्रियार्थप्रतिसंयोगादिना ज्ञानं जायते तदतिरिक्तेन गुणेन दोषेण वा तज्ज्ञानं प्रमाणमप्रमाणं वा जायते । ज्ञप्तौ परतस्त्वं ज्ञानग्राहकातिरिक्तग्राह्यत्वम् । ज्ञानं मनसा गृह्यते तद्गतं प्रामाण्यमनुमानेन । एवं स्थिते स्वतः प्रामाण्यं प्रतिक्षिप्य परतः प्रामाण्यं साधयितुं लोके प्रवर्तमानानां पुंसां प्रवृत्तिरुभयथेति लोकसिद्धां वस्तुगतिमनुवदति । लोके हि पिपासुः पुमान् तृडुपशमनाय जलं जिज्ञासमानो जलज्ञाने जाते तस्य ज्ञानस्यानभ्यासदशापन्नस्यापि समर्थप्रवृत्तिजनकजातीयत्वलिङ्गेन यथार्थत्वं निश्चित्य प्रवर्तत इत्येकः पक्षः । अन्यस्तु जलज्ञानान्तरं तस्यादावतिसंदेहात् तत्र प्रवर्तमानफललाभे सति समर्थप्रवृत्तिजनकत्वलिङ्गेन तस्य ज्ञानस्याभ्यासदशापन्नस्य यथार्थत्वं निश्चिनोतीत्यपरः पक्षः । उभयमपि वस्तु प्रवृत्तमाबालपण्डितम्, अनुभवसिद्धत्वाद् इति भावः । जलप्रतिलम्भे इति जलप्राप्तावित्यर्थः । अवधारयतीति संवादिप्रवृत्तिजनकत्वलिङ्गेन समर्थप्रवृत्तिजनकत्वचिह्नेनेत्यर्थः ॥ [ अत्र कश्चिदाह । ] कश्चिदिति मीमांसकः । [ प्रवृत्तेः प्रागेव प्रामाण्यावधारणात् ।] प्रागेवेति । तदप्रामाण्याविषयकयावत्तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यविषयीकरणादिति भावः । एतदेवाह[ केनचिज्ज्ञातताविशेषेणाप्रमाणज्ञानाव्यभिचारिणा ज्ञानाप्रामाण्ये सहैव गृह्येते इत्यप्रामाण्यमपि स्वत एव गृह्यताम् ।] स्वत एवेति । तेन केनचिदेव प्रामाण्यं गृह्यते इति मतानपेक्षत्वमित्यर्थः । ज्ञानग्राहकात् प्रामाण्यग्राहकादित्यर्थः ॥ [ज्ञानं च प्रवृत्तेः पूर्वमेव गृहीतं कथमन्यथा प्रामाण्याप्रामाण्यसन्देहोऽपि स्यात् ? अनधिगते धर्मिणि सन्देहानुदयात् ।] ज्ञानं चेति । ननु ज्ञानमपि प्रवृत्त्युत्तरकालं गृह्यते चेत् प्रामाण्यनिश्चयानन्तरकालप्रवृत्तिरिति न घटते, ज्ञानप्रामाण्ययोः सहग्रहणाभ्युपगमाद् इत्याशड्क्याह ज्ञानं चेति । ननु ज्ञानज्ञानमेव न जातं कुतः प्रामाण्यज्ञानम् ? अत आह- कथमिति । धर्मिज्ञानं विना तव संशयो न स्यात् । अतो ज्ञानज्ञानमुभयसिद्धमिति भावः । तज्ज्ञानज्ञानं मानसं वा ज्ञानतालिङ्गकं वा न कश्चिद् विशेषः । [तस्मात् प्रवृत्ते पूर्वमेव ज्ञातताऽन्यथानुपपत्तिप्रसूतयाऽर्थापत्त्या ज्ञाने गृहीते ज्ञानगतं प्रामाण्यमर्थापत्त्यैव गृह्यते ।] तस्मादिति । ज्ञानताऽन्यथानुपपत्त्या प्रमाणेन जनिता उत्पादिता, याऽर्थापत्तिः प्रमा, तया ज्ञानविषयीकरणदशायां तथैव तद्गतप्रामाण्यमेव ग्राह्यत इत्यर्थः । ततः पुरुषः प्रवर्तते । न तु प्रथमं ज्ञानमात्रं गृह्यते ततः प्रवृत्त्युत्तरकाले फलदर्शनेन ज्ञानस्य प्रामाण्यमवधार्यते ।] प्रथममिति । यदि ज्ञानमात्रं प्रथमं गृह्यते पश्चादनुमानेन तद्गतप्रामाण्यं निश्चीयते तदा निश्चितप्रामाण्यभावमेवानुमानं प्रामाण्यं निश्चिनोति ज्ञानेन साकं पूर्वं तस्य गृहीतत्वात्, तथा गृहीतग्रहणेनावस्थानं लालगीति । तस्मात् परतः प्रामाण्यपक्षस्यानवस्थादुःस्थत्वाद्, बोधात्मकत्वेनैव सर्वेषां ज्ञानानां प्रामाण्यम् । क्व तत्त्वार्थान्यथाज्ञानेन हेतूत्थदोषज्ञानेन वा तत्प्रामाण्यमपोद्यते ? एवं सति प्रामाण्यस्य स्वतस्त्वं कक्षीकर्तव्यमिति ॥ [ अत्रोच्यते । ज्ञाततान्यथानुपपत्तिप्रसूतयाऽर्थापत्त्या ज्ञानं गृह्यते इति यदुक्तं तदेव वयं न मृष्यामहे तया प्रामाण्यग्रहस्तु दूरत एव ।] तयेति । सिद्धान्ताप्रतिवक्तिपथाऽर्थापत्त्या ज्ञानग्रहणं न सहामहे तदा तया तद्गत प्रामाण्यग्रहणं ह्याहारोत्सारितमेव व्यक्त्यग्रहणे जातिग्रहणस्यासम्भवात् व्यक्तिग्रहणसामग्री
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy