SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Vol. xx, 1996 तर्कभाषावात्तिकम् 173 घटवदभतलमिति वावये प्रयोक्तु राप्तत्वप्रसङ्गात् । नान्त्यः, कदाचिद् घटवति भूतले घटाभावदशायां 'घटवभूतलम्' इति वाक्यप्रयोक्तुराप्तत्वप्रसङ्गात् । इति वाक्यं त्विति आप्तवाक्यं त्वित्यर्थः । तेन शब्दप्रमाणलक्षणेनाप्तपदवैयर्थ्यमिति ध्येयम् । यस्य पदस्य येन पदेन विनाऽन्वयबोधाजनकत्वं तत् तेन साकाङम । प्रकृतवाक्यार्थावबोधो योग्यता, अन्वयबोधविरोधिव्यवधानाभावः । अत्र तु शब्द आकाङ्कारहितस्य पदसमूहस्य वाक्यत्वनिवृत्त्यर्थः ॥ आकाङ्का द्विविधा, शाब्दी आर्थी च । शाब्द्यपेक्षयाऽऽर्थी फलवतीति योग्यताविरहः । कथमित्याह - 'कर्तकरणयोस्तृतीया' [पा० अष्टा० २।३।१८] इति करणार्थे तृतीयाविहितत्वात् तया करणत्वं प्रतिपादितं चेद, भवत, को दोषः ? इत्याह - [न चाग्निः सेके करणीभवितुं योग्यः ।] न चेति । अभूततद्भावे च्चिप्रत्ययः । अयोग्यत्वात् करणत्वं न सम्भवतीत्यर्थः ॥ आकाक्षापदकार्यमाह - [एवमेकैकशः प्रहरे प्रहरे असहोच्चारितानि 'गाम्' 'आनय' इत्यादि पदानि न वाक्यम् ।] एवमिति यथाश्रुते शङ्कते - [नन्वत्रापि न पदानि साकाङ्क्षाणि, किन्त्वर्थाः फलादीनामाधेयानां तीराद्याधाराकाक्षितत्वात् ।] नन्विति । अत्रापि साकाङ्कत्वाभिमतपदस्थलेऽपि यथाश्रुते एव समाधत्ते । [ सत्यम् । अर्थांस्तावत् स्वतद्वारेण तत्प्रतिपादकानि पदान्यपि साकाङ्क्षाणीत्युपचर्यन्ते ।] पदश्रोतर्यन्योन्यविषयाकाङ्क्षाजनकत्वेन साकाङ्क्षा इत्युच्यन्ते । सत्यमिति । स्वेति स्ववाचकेति । कोऽर्थः ? स्वशब्देनार्थः । तद्वाचकं, तस्य श्रोता पुरुपस्तस्मिन्नित्यर्थः । जनकत्वेनेति जनकज्ञानविषयत्वेन । [यद्वा पदान्येवार्थान् प्रतिपाद्यार्थान्तरविषयाकाङ्क्षाजनकानीत्युपचारात् साकाङ्क्षाणि ।] यवेति । परस्परविषयाकासाजनकज्ञानविषयत्वेनार्थाः साकाङ्काः, तत्प्रतिपाद्यत्वेन पदान्यपि साकाङ्क्षाणीति पूर्वमुक्तम् । इह तु अर्थाकाङ्क्षाप्रयोजकज्ञानविपयत्वेन पदानि साकाङ्क्षाणि, तत्प्रतिपादकत्वेन चार्थाः साकाङ्क्षा इत्युच्यते इति न पूर्वभेदः ॥ [सन्निहितत्वं तु पदानामेकेनैव पुंसाऽविलम्बेनोच्चारितत्वम् । तच्च साक्षादेव पदेषु सम्भवति नार्थद्वारा ।] अविलम्बेनेति । अन्वयबोधविरोधिविलम्बाभावेनेत्यर्थः । तेन तत्रैव तावद्भिरिति ध्येयम् । [ तेनायमर्थः सम्पन्नः । अर्थप्रतिपादनद्वारा श्रोतुः पदान्तरविषयामर्थान्तरविषयां वाऽऽकाङ्खा जनयतां प्रतीयमानपरस्परान्वययोग्यार्थप्रतिपादकानां सन्निहितानां पदानां समूहो वाक्यम् ।] [ पदं च वर्णसमूहः ।। पदं चेति । शक्तिमत् पदमित्यत्र तात्पर्यम् । तेनैकवर्णात्मके पदेऽतिव्याप्तिः । जबगडदशा इत्यादावतिव्याप्तिश्च न लगतीति बोध्यम् । 'साक्षाद्' इत्यव्यवधानेनेत्यर्थः । साक्षाच्छब्दव्यावृत्तिमाह - 'नार्थद्वारा' इति । येन पदानामाकालादित्रितयोपेतता साधिता तेन तादृशानां पदानां समूहो वाक्यमित्यर्थः ॥ [एवं च वर्णानां क्रमवतामाशुतरविनाशित्वेन एकदानेकवर्णानुभवासम्भत् पूर्वपूर्ववर्णाननुभूय,] अनुभूयेति । एतेन अनुभवाभावात् कथं तत्संस्कारसाहित्यं श्रोत्रस्येति शङ्का परास्ता । अन्त्यवर्ण श्रवणकाले पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकर्तृ केनान्त्यवर्णसम्बन्धेन पदव्युत्पादन समयग्रहानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीतिर्जन्यते , सहकारिदायात प्रत्यभिज्ञानवत् । अन्त्यवर्णेति । एतेन प्रथमवर्णज्ञाने अन्त्यवर्णाभावात् तत्संस्काराभावात् कथं पदजनकमिति शङ्का निरस्ता ।। [प्रत्यभिज्ञाप्रत्यक्षे ह्यतीतापि पूर्वावस्था स्फुरत्येव । ततः पूर्वपूर्वपदानुभवजनितसंस्कारसहकृतेनान्त्यपदविषयेण श्रोत्रेन्द्रियेण पदार्थप्रत्ययानगहीतेनानेकपदावगाहिनी वाक्यप्रतीतिः क्रियते ।]
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy