SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 172 नारायण म. कंसारा SAMBODHI समबलत्वमादाय प्रकरणसमत्वोपपत्तेरिति ॥ ॥ उपमानम् ॥ अतिदेशवाक्यार्थस्मरणसहकृत गोसादृश्यविशिष्टपिण्डज्ञानमुपमानमिति । अगृहीतसङ्केतपदोपेतवाक्यमतिदेशवाक्यम् । यद् वाऽतिदिश्यते प्रतिपाद्यतेऽनेन साधादिरित्यतिदेशः । स चासौ वाक्यं चेति समासेनातिदेशवाक्येन प्रमितात् साधादनन्तरं साध्यस्यं साधनं ज्ञापकं सादृश्यविशिष्टपिण्डप्रत्यभिज्ञानमुप मानमिति । उक्तं च - अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि । प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते ॥१॥ सादृश्येति तद्भिन्नत्वे सति तद्गतभूयोऽसाधारणधर्मवत्त्वमित्यर्थः । पिण्डज्ञानमुपमानमित्युक्ते पिण्डविषयकनिर्विकल्पकेऽतिव्याप्तिः । तन्निरासाय विशिष्टेति तावत्युक्ते पिण्डविषयकप्रमेयज्ञानेऽतिप्रसक्तिः । तद्वारणाय सादृश्येति सादृश्यपदं सापेक्ष्यमिति गोपदं गृह्यते । तावत्युक्तेऽश्रुतातिदेशवाच्यगोसादृश्यविशिष्ट-" पिण्डज्ञानेऽतिप्रसक्तिः । तदर्थेऽतिदेशवाक्यार्थस्मरणसहकृतेति ॥ सैव फलमिति । न च वाक्यफलम्, अननुभूतपिण्डस्यापि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिप्रसङ्गात् । नापि प्रत्यक्षफलम्, अनाकणितातिदेशवाक्यस्यापि तत्प्रसङ्गात् । नापि समाहारफलं, नगरस्थस्य वाक्यं न च स्वस्य प्रत्यक्षमिति तयोभिन्नकालत्वेन समाहारासम्भवात् । नाप्यनुमानफलं, लिङ्गस्य तृतीयज्ञानरूपो लिङ्गपरामर्शः, तस्यात्रासम्भवात् । तस्मादुपमितिरुपमानफलमेव । तदुक्तम् - सम्बन्धस्य परिच्छेदं संज्ञायाः संज्ञिना सह । प्रत्यक्षादेरसाध्यत्वाद् उपमानफलं विदुः ॥१॥ अथोपमानं द्विविधं, साधर्म्य वैधय॑ च । तत्र साधर्म्य 'यथा गौस्तथा गवयः' इति । वैधयं तु 'कीदृग उष्ट्रः' इति प्रश्न उत्तरमाह 'प्रलम्बोष्ठः कण्टकाशी' इत्यादिवैधर्म्यश्रवणे सति तादृशस्य वैधर्म्यस्योपलम्भे प्रलम्बोष्ठत्वे कण्टकाशित्वं वैधय॑मिति तद्वाक्यार्थस्मरणे सति यत्र शक्तिः प्रमा उष्ट्रपदवाच्योऽयमित्याकारा भवति तत्र ज्ञातव्यमिति गोवर्धन्याम् ॥ ॥शब्दः ॥ अथागमप्रमाणमाह । आप्तवाक्यं शब्द इति । वाक्यं शब्द इत्युक्ते 'घटमानय' इति वाक्येऽतिप्रसक्तिः। तन्निरासाय आप्तेति तावत्युक्ते ऽसम्भवः । तद्वारणाय वाक्येति । शब्द इति शब्दप्रमाणमित्यर्थः । यथा दृष्टार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः । उपदेशः परार्थो यः स इहागम उच्यते ॥२॥ आप्तो द्विधा, लौकिकोऽलौकिक: । लौकिक: शिष्टादिः । अलौकिक ईश्वरः । तद्वाक्यं द्विविधं, वैदिकं लौकिकं च । तत्र प्रथमं वैदिकस्योदाहरणं द्वितीयं लौकिकस्येति । [आप्तस्तु यथाभूतस्यार्थस्योपदेष्टा पुरुषः ।] आप्तस्त्विति । अत्र तुशब्दः भ्रान्तविप्रलम्भकयोराप्तत्वनिरासार्थः । कुतस्तयोस्तन्निरास: ? तत्र युक्तिमाह । भ्रान्तस्य याथार्थ्यदर्शित्वाभावात, विप्रलम्भकस्य च यथार्थदर्शित्वेऽपि यथार्थवादित्वाभावात् ॥ ननु यथाभूतं यथानुभूतं तथावर्तमानत्वं वा ? नाद्यः, वस्तुतो निर्घट भूतलं घटवत्त्वेनाज्ञात्वा
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy