SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ચૌલુક્ય ભીમદેવ બીજાનું અપ્રસિદ્ધ તામ્રપત્ર (વિ.સં. ૧૨૬૩) લક્ષ્મણભાઈ ભોજક ચૌલુક્ય રાજા ભીમદેવ બીજાએ આપેલા ભૂમિદાનનાં બે તામ્રપત્રો પ્રાપ્ત થયાં છે. એમાનું એક તામ્રપત્ર અણહિલપુર પાટણમાંથી વિક્રમ સંવત ૧૨૬૩માં પ્રસારિત કરવામાં આવેલ છે. આ તામ્રપત્રમાં ઉત્તર-ગુજરાતમાં વાલમ, દેણપ, ભાંડુ તરલ વગેરે ગામોનો તથા વાલમમાં શ્રી અરિષ્ટનેમિ દેવ વાટિકાનો ઉલ્લેખ પણ મળ્યો છે. આ તામ્રપત્રની પ્રશિષ્ટ વાચના ની (प.१) र्द । स्वस्ति राजावली पूर्ववत्समस्तराजावलीविराजितपरमभट्टारकमहाराजाधिराज परमेश्वश्रीचामुण्डराजदेवपादानुध्यातपरमभट्टारक- (पं.३) महाराजाधिराजपरमेश्वरश्रीदुर्लभराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभी (पं.४) मदेवपादानुध्यातपरमभट्टारकमहाराजधिराजपरमेश्वरत्रैलोक्यमल्ल श्रीकर्णदेवपादानुध्यातपर- (पं.५) मभट्टारकमहाराजाधिराजपरमेश्वरावंतीनाथत्रिभुवनगंडबर्बरकजिष्णुसिद्धचक्रवर्तिश्रीजयसिंहदे- (पं.६) वपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरउमापतिवरलब्धप्रसादप्रौढप्रतापस्वभुजविक्र- (पं.७) मरणांगणविनिर्जितशाकंभरीभूपाल श्रीकुमारपालदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजप- (पं.८) रमेश्वरपरममाहेश्वरप्रबलबाहुदंडदर्परूपकंदर्पकलिकालनिष्कलंकावतारितरामराज्यकरदीकृत- (पं.९) सपादलक्षक्ष्मापालश्रीअजयपालदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वराहवपराभू- (पं.१०) तदुर्जयगर्जयगजनकाधिराजश्रीमूलराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरा- (पं. ११) भिनवसिद्धराजश्रीमद्भीमदेवः स्वभुज्यमानविषयपथकांतःपातिनः समस्तराजपुरुषान् ब्राह्मणो(पं.१२) त्तराँस्तन्नियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यथा । श्रीमद्विक्रमादित्योत्पादितसंवत्स- (पं.१३) रशतेषु द्वादशसु त्रिषष्टिउत्तरेषु लौकिकमार्गमासे कृष्णपक्षनवम्यां रविवारेऽत्रांकतोपि ॥ संव- (पं.१४) त् १२६३ मार्ग वदि ९ रवावस्यां संवत्सरमासपक्षवारपूविकायां तिथावद्येह श्रीमदणहिलपाटकेऽ- (पं.१५) थैव धनसंक्रांतिपर्वणि स्नात्वा चरा(चर)गुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचिंत्य नलिनी- (पं.१६) दलगतजललवतरलतरं प्राणितव्यमाकलय्यैहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पु(पं.१७) ण्ययशोऽभिवृद्धये वालीम्यग्रामे ग्रामपश्चिमदिग्भागे कुटुं० सीधाउराउतभूमि पायल । २॥ आसियारा- (पं.१८) णुभूमि पायलां २॥ कुमरमोहणभूमि पायलां १ वालसूरसाढाभूमि पायलां । २ एवं भूमि पायलां ८ (पं.१) कृते भूमिहल २ तथा कुरुलीग्रामे पढें मोखरावलायां भूमि वि १|| पट्ट सोमेश्वरवलायां वलाकुया- (पं.२) क्षेत्रे भूमि वि १॥ प्रतापमल्लवलायां भूमि वि १॥ जगदेववलायां एवं भूमि वि शा एवं भूमि वि ६ जात भू- (पं.३) मि हल २ उभयग्रामद्धये पायल ८ विशा छ षट् विशोपकैरष्टपायलकैश्व जातभूमिहलं ४ ह- (पं.४) लचतुष्टयभूमि गृहतलकखलकसमन्विता च स्वसीमापर्यंता सवृक्षमालाकुला सहिरण्यभागभो- (पं.५) गा काष्ठतृणोदकोपेता सादायसमेता बाह्य नागरज्ञा. कवलाणागौतमसगोत्राय ब्राह्म. ज्योति. न(पं.६) वासूतसूमिगाय शासनेनोदकपूर्वमस्माभिः प्रदत्ता वालिम्यग्रामहलद्वयभूमिराघाटा यथा । पूर्वस्यां आ (पं.७) जपालमोहणयोः खलकानि । ग्रामसेरडिका आसराखलकं च । दक्षिणस्यां
SR No.520768
Book TitleSambodhi 1993 Vol 18
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages172
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy