SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 10. एतया सदृशन्यायान्मन्तव्या गुणकल्पना | तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतो || 14 तदा चाहु: - एष गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानं दर्शयति तेभ्यश्च व्यतिरेकं वाञ्छतीति चित्रम् | 12. भेदारोपणरूपै गुणवत् कर्मकल्पना । तरस्वरूपातिरिक्ता हि न क्रिया नाम काचन ॥ 'गच्छति देवदत्तः' इति देवदत्तस्यैवान्यूना नतिरिक्तस्य प्रतिभासात् । विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना | चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः || 9. ननु यद्यभेदे भेदं भेदे चाभेदमारोपयन्त्यः कल्पनाः प्रवर्तन्ते, तत्कथमासु बाघकः प्रत्ययो न जायते, शुक्तिकारजतबुद्धिवत् ? न्यायमञ्जरी, पृ. ७० चैत्र इत्यं शब्दः, अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् ? एवं दण्डययमित्यादिर्मन्तव्या द्रव्यकल्पना । सामानाधिकरण्येन भेदिनोर्ग्रहणात् तयोः । न्यायमञ्जरी, पृ. ६९ यत्र वस्तु वस्वन्तरात्मनाऽवभासते तत्र बाघको भवति, मरीविष्वित्र जलबुद्धौ । इह तु न जात्यादि वस्वन्तरमम्ति, यतो वस्त्वन्तरात्माऽस्य ग्रहो भवेत् । व्यक्तिविषया एवैते सामान्यादिविकल्पाः । तस्माद् वस्त्वन्तरानवभासिष्वेषु न बाधकः प्रत्ययो जायते । तस्मान्न विपर्ययात्मानो विकल्पाः । न चैते प्रमाणम्, एतदुल्लिख्यमानस्य जात्यादेरपारमार्थिकत्वात् । अत एव प्रमाणविपर्ययाभ्यामन्य एव विकल इत्याचक्षते । न्यायमञ्जरी, पृ. ७० It will be interesting to compare this Buddhist kalpana with Yogasutrakära Patanjali's vikalpa, one of the five cittavṛttis, the other four being pramaņa, viparyaya, nidra and smrti. Buddhist influence is evident here. 11. तत्र तावन्न शब्दसंसर्गयोग्यार्थग्रहणाद्वा रकम सदर्थग्राहित्वमेषामप्रामाण्य कारणमभिधातुं युक्तम्, शब्दार्थस्य वास्तवस्य समर्थयिष्यमाणत्वात् । कः पुनरसाविति चेत्, य एव निर्विकल के प्रतिभासते । किं निर्विकल्प के सामान्यादिकमवभासते ? बाढमवभासते इति वक्ष्यामः । न्यायमञ्जरी, पृ. ७१ बाधकान्तरस्य च नेदमिति प्रत्ययस्य शुक्तिकारजतादिज्ञानवद् भवतैवानभ्युपगमात् । न्यायमञ्जरी, पृ. ७१ 13. नाऽप्यनिन्द्रियार्थसन्निकर्षजन्यत्वं सङ्कवे तग्रह कालानुभूतशब्दस्मरणापेक्षणादस्य वतव्यम 2 सहकार्यपेक्षायामपि तद्व्यापाराविरते: । न्यायमञ्जरी, पृ. ७१
SR No.520766
Book TitleSambodhi 1989 Vol 16
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages309
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy