________________
महाकवि कालिदास-विरचित
___ हे जीमूत ! पुनम द्वचनात्तामिति ब्रूया : । हे प्रिये ! मे मम शापान्तो भविता भविष्यति । वर्षस्य परिपूर्णत्वात् । 714आषाढशुम्लै कादशीदिनमारभ्य मासानां चतुष्टय गमय । यथा कथाचिदतिवाहय । ततः पश्चात्सयोगादनन्तर आवाभ्यां विरहगुणित विरहावस्थायां गुणनिकायो(य)715 संकलित त, त वचनातीत', आत्माभिलाष आत्मनो वाच्छित, क्षिक्ष)पासु रात्रिषु निबेश्याव. । निर्वाहेषु उपभोक्ष्यावहे । किं लक्षाक्ष्या सु716 क्षि(क्ष)पासु ? परिणतशरच्चन्द्रिकासु । परिणता परिपक्वा शररुचन्द्रिका शरत्कालचन्द्रजो ज्योत्स्ना यासु तास्तासु ॥११७॥
अधुना गुह्यकः स्वकीयं प्रकरमपि(भि)717 ज्ञानमाहभूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा । सान्तोस कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥२१॥
हे पतिव्रते ! असौ 718 तव भर्ता एतदुक्ता(वत्वा) भूयः पुनरपि त्वामित्याह । हे प्रिये ! अहं शयने ज(त)ल्पे त्वामालिङ्गत्य सुप्तः । ततस्त्वं मे मम कण्ठलग्ना पुरा पूर्व निद्रा गत्वा पश्चात् किमपि स्वल्पमात्र सस्वरं सशब्दं रुदन्ती सती विप्रबुद्धा विनिद्रा जाता । ततो असकृद्धारंवार गेदन (न)हेतु(तु) मे पृच्छत त्वया सान्तहसिं गूढ़ हसित्वा चेति उक्त इति । किम् ? हे कितव, धूर्त, स्वप्ने कामपि वनिता(तां) 719 नारी (रों) रमयत्(न्) भुज्जन्मया त्वं दृष्टः । तत ईविशादहं रुदनं कुर्वे ॥११८॥
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कोलीनादसितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥११९॥
हे असितनयने! नीलोत्पल नेगे, मयि भर्तरि विषये कोलीनात् लोकप्रवादात् अविश्वासिनी निष्प्रत्यया मा भूः । किं कृत्वा । एतस्मात् पूर्वोक्तात् अभिज्ञानदानात् मां कुशलिन समाधियुक्तं विदित्वा ज्ञात्वा । तदेव कोलोनमाह । जनाः किमपि कुतोऽपि कारणेन, विरहे वियोगे स्नेहात(न) ध्वंसिनस्त्वनुभव (वं)तः आह कथयन्ति स्म । यतः स्नेहः प्रवासाश्रयान्नस्य(श्यति । अयुक्तमेतत् । ही(हि) यस्मात्कारणात् ते स्नेहाः अभोगादनुपभोगान् इष्टे वस्तुनि वाञ्च्छितेऽथे उपचितरसासन्तः प्रमराशीभवन्ति प्रीतिमता(या) 720 सजायन्ते ।।११।।
कश्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवता धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जल याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ।।१२०।।
हे सौम्याभीष्टदर्शन ! कश्चिदीष्टवरप्रश्ने मे मम इदं एतत बन्धुकृत्या(त्यं) त्वया व्यवस्थासि(पि)721 तसा(मा)नीतम् अस्मिन्नर्थे भवता 722 भवितव्यम् । खलु निश्चितम् । भवतस्तव धीरतां धीरत्वं प्रत्याख्यातु वक्तु न त्क(कल्पयामि न शक्नोमि, स्वं याचितः सन् निःशब्दोऽपि चातकेभ्यो बप्पीह केभ्यो जलं प्रदित्स(ष्य)सि यच्छसि । युक्तो[s]यमर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org