SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ मेघदूतम् भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरसृतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११४ ॥ हे गुणवति ! ते प्रसिद्धास्तुषाराद्रिवाता हिमाचलपवना इति हेतोर्मया आलिङ्गयन्ते आयते इति किं यदि चेत् । किलेति सत्ये । एभिः वातैः सहवासात् पूर्वं प्रथमं तवाङ्ग स्वदीयं शरीर ं स्पृशं ष्टं, 705 स्पर्शित भवेत् । ते के ये वाता दक्षिणेन प्रवृत्ताः । अस्यां मामकीनाय दिशि वातुं प्रसु (स्तु)ताः । किं कृत्वा ? सद्यस्तत्काल' देवदारुद्रुमाणां चीडवृक्षाणाम् । किश( स ) लयपुटान् भित्वा विकाश ( स ) यित्वा । कीदृशा बाता ? तत् क्षीर अ ( ) तिसुरभयः । तत् क्षीर (स्त्र ) त्या सुरभयः सुगन्धास्तत्क्षी {१} [रस्रुतिसुरभयः ] ॥ ११४ ॥ संक्षिप्त क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थन मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११५ ॥ चलनेत्र ! 706 हे चन्चलनयने ! दीर्घयामा दीर्घ प्रहरा त्रियामा निशा क्षणमिव निमेष व कथं []नोपायेन 707 संक्षिप्यन्ते गच्छेयुः । अन्यच्च सर्ववस्थासु सर्वादशासु ग्रीष्ममध्याह्नादिष्वपि कालेषु अहरपि दे (दि) सोऽपि मन्दमन्दातपं अतिकोमलं कथ स्याद्भवेत् । हे 708 चञ्चनयते, इत्थं पूर्वोक्तप्रकारेण मे मम चेतश्चित्तं त्वद्वियोगव्यथाभिः त्वद्वियोगवेदनाभिः दुर्लभप्रार्थ कृतम् । दुर्लभाः दुष्प्राप्याः प्रार्थना यस्य तत् । किं लक्षणाभिः ? स्वद्वियोगव्यथाभिः गाढोष्माभिः 709 [ तीव्र संतापाभिः ] । किं लक्षण ं चेतः १ अशरण 710 शरणवर्जितम् । स्वकीयां दशामुक्त्वाऽधुना कर्तव्यतां प्राह ॥ ११५ ॥ इत्यात्मानं बहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीच्छत्युपरि च दशा चक्रनेमिक्रमेण | | ११६ ॥ हे कल्याणि ! इति पूर्वोक्तप्रकारेण आत्मान स्वं बहुविगणयन् अत्यर्थं विचारयन् । आत्मानैवात्मानं अवलम्बे, धीरत्वेन धारयामि । तत् तस्मात्कारणात् हे कल्याणि ! त्वमपि सुतरामत्यर्थ कातरत्वं अधीर मा गम. मा यासीः । युक्तो [s] यमर्थ: । कस्य जीवस्य अत्यन्तमत्यर्थम् 711 स ( सुखं सौख्यम् । उपनतं घटितं वा अथवा कस्य मनुष्यस्य 712 एकान्तत: सर्वप्रकारेण दुःख कष्ट उपनत जातम् | 713शुभाशुभा दशा चक्रनेमिक्रमेण रथाङ्गधारावत् कदाचिन्नीचैर्गच्छति कदाचिदुपरि गच्छति । रथाङ्गधारापि भ्रमन्ती क्रमेणा{}ध उपरि याति ||११६ ।। शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाव निर्वेक्ष्यावः परिणतशरचन्द्रिकासु क्षपासु ॥११७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy