SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ मेघदूतम् यदि यस्मात्कारणात् सतां गरिष्यनां प्रणयेषु स्नेहलेषु इप्सितार्थक्रियैव प्रत्युक्तं प्रतिवचनम् | इप्सिता वाञ्छिता याऽर्थक्रिया सैव । महान्तो हि कर्तव्येणैव कार्य ज्ञापयन्ति न तु वचसा ॥१२०॥ आश्वास्यैव प्रथमविरोदयशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसव शिथिलं जीवित धारयेथाः || १२१ ||723 हे जलद मेतां प्रियां ते तव सखीं एवं अमुना प्रकारेण तद्वचोभिराश्वास्य तस्याः वचः तद्वचः तैः तद्वचोभिः तत्सन्देशेन ममापि जीवितं धारयेथाः । कथंभूतः स्व १ शैलादाशु शीघ्र निवृत्तः सन् । कथंभूतां ते तव तां सखीं ? प्रथमविरहा दुर्ग ( ग्र) शोकाम् । कथंभूतात् शैलात् ? त्रिनयनवृषोत्खा - तांत) कूत् । क्षोदितशिखरात् । कथंभूतैः तद्वचोभिः १ साभिज्ञानप्रहितकुशलैः, प्रस्थापितकुशलैः । कथंभूतं जीवितम् ? प्रातः प्रभातकाले कुन्दप्रसवशिथिलम् । कुन्दवृक्ष्यः (क्षस्य ) पुष्पवत् शिथिलम् ॥ १२१ ॥ एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मने। मे सर्दा वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । इष्टान्देशान्जलद विचर प्रावृषा संभृतश्री र्मा भूदेव क्षणमपि च ते विद्युता विप्रयोगः ॥ १२२|| हे जलद ! सौहार्दाद्वा मित्रत्वात् वा अथवा अय विधुरो विरहपीडित इति हेतोर्मयि विषये अमु (नु)को (क्रो) 724 शबुद्ध्य | ( ध्या) 725 उपकारधिया मे मम एतत्पूर्वोक्त सन्देशप्रापणं प्रियं कृत्वा विधाय इष्टान्नसिमवान् ( इष्टान् देशान् ) विषयान् देशान् विचर गच्छ । स्व १ प्रावृषा वर्षाकालेन सम्भृतः (त) श्री. प्रावृद (दु) पार्जितशरीरोन्नति : 726 | हे जलद ! पुनस्तव भवतो मे मम विद्युत्तडितप्रियया स्नेह (?) क्षणमपि विप्रयोगः वियोगो मा भूयात् । कीदृशस्य मे ? अनुचित प्रार्थना वर्त्म (र्ति) नः । अनुचिताऽयोग्या या प्रार्थना याचा तया । वाक्यैः ममापि कुन्दप्रसवशिथिल कुन्दकुश (सु)मा (म ) [ शिथिलम् ] 727 प्रस्थापितकुशलैः दृष्ट 728 जीवितं धारयेथाः । किं कृत्वा ? मम एनां 729 सखीं भार्यामाश्वास्य धारयित्वा । कीदृशीं एनां ? प्रथमविरहोदयशोकां प्रथमविरहे उदग्र उत्कटः शौका (कः) यस्या सा ताम् । कीदृशस्त्वम् ? आत्मत्वेलात् ( अस्माच्छैलात् ) 730 आ (अ) 731 मुष्मानु (न्न) गात् निवृत्तो व्याघुरितः । कीदृशात् शैलात् ? त्रिनयनवृषोत्खातकूयात् । त्रिनयनवृषेण 732 उत्खातं कूटं यस्य स तस्मात् । कीदृशैस्तद्वचोभिः साभिज्ञानप्रहित: (त) कुशलैः । साभिज्ञानेन प्रहितानि मह्यं प्रेषितानि कुशलानि येषु तानि तेषु ॥ १२२ ॥ Jain Education International ४७ " सन्देश' जलधरवरो दिव्यवाचाऽऽचचक्षे प्राणास्तस्या जनहितरतो रक्षितु यक्षवध्वाः । यक्षेणैव प्रकटितपथो मूलतोऽनुक्रमेण गत्वा दृष्ट्वा धनपतिपुरी तां च वातायनस्थाम् ॥ १२३॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy