SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Tatpūrvakam Trividham Anumânam (NS 115) 191 तुलना--अत्र च'ट्यन्ति-तद् इति करणावमशः वा स्यात् फलावमर्शः वा । करणायमशे इन्द्रियादिकरणपूर्वक ज्ञान तत्फल तत्पूर्वक च अनुमानम् इति पूर्वशब्दस्य द्विः पाठः स्यात् । स च अश्रतः कल्पनीयः ।......उच्यते......करणावमर्श तावद् इन्द्रियादिकरणपूर्वक त्फल लिङ्गदर्शन यत्, तदेव परोक्षार्थ प्रतिपत्तौ करणम् अनुमानम् इति न द्विः पूर्वकशब्दस्य पाठः उपयुज्यते ।-न्या. मं. द्वि. आ. अनु नगीन जी. शाह, तदेव पृ. १३९-४० । 29. न्या. भू. तदेव पृ. १९० । 30. न्या. मं. द्वि. आ. तदेव, पृ० १३९ । 31. It may be noted here that in the printed text of the Nyāyabhūş na as well as in the Photostat we come across a lacuna : तत्पूर्वकपूर्व जा...त्यादि व्याख्येयम् ।-न्या. भू. पृ. १९० तत्पूर्वकपूर्वकं जा...त्यादि व्याख्येय ।-न्या. भू. फोटोस्टेट पृ. ४३ (अ) May we ignore the lacuna acd read ? तत्पूर्वकपूर्वक जात्यादि व्याख्येयम् । त्रिविधग्रहणं नियमार्थम् देशकालजात्यवस्थादि भेदाद् भनन्तम् अपि अनुमान त्रिविधमेव इति ।-न्या. भू. पृ. १९ । or might it be -तत्पूर्वकपूर्वक जातापित्यादि ? Or could it be -तत्पूर्व कपूर्वकम् इत्यादि व्याख्येयम् । ? 32. अत्र तत्पूर्वकम् इति एतावद् एव अनुमानलक्षणम् इति न बुध्यामहे ।-न्या. भू. पृ.१९१ । 33. अथ तत्पूर्वकम् अव्यभिचारादिविशिष्टज्ञानम् इति अध्याहियते ।--न्या. भू. पृ. १९१ । 34. तथापि प्रत्यक्षागमज्ञानाभ्यां व्यभिचारः।--न्या. भू. १९१ । ... ' प्रत्यक्षागमज्ञानमपि प्रत्यक्षपूर्वकम् इत्यर्थः ।-प्रान्तवर्तिनी टिप्पणी, फोटोस्टेट न्या. भू. 35. तेन अतिव्याप्तिपरिहारार्थ विभागसूत्रप्रक्रान्तानि सर्व प्रमाणानि परामृश्यन्ते । विग्रहविशेषा. श्रयणाद् अतिव्याप्तिपरिहारः अपि सिद्धः ।-न्या. भू. पृ. १८९ । 36. न हि प्राक कवचिद् अविनाभावदर्शनलिङ्गदर्श ने प्रक्रान्ते येन तयोः एव 'ते' इति अनेन परामर्श: स्यात् । ततश्च पूर्व कग्रहणम् अनर्थक स्यात् तद् इति एतावता एव अध्या हारसहितेन अनुमानलक्षणसिद्धेः ।-न्या. भू. १९१ । 37. न्यायशास्त्र च व्याख्यातु वयं प्रवृत्ताः तेन अस्माक वैशेषिकतन्त्रेण विरोधो न दोषाय । न्या. भू. पृ. १६३ । 38. तत्पूर्व कग्रहणं च स्वकीयानुमानभूषणार्थ परकीयानुमानदूषणार्थ च उक्तम् । न्या. भू. १९२ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy