SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 190 Laxmesh V. Joshi विग्रहः कर्तव्यः । तानि प्रत्यक्षादीनि पूर्व यस्य (तत्) इति । - - न्या. मं. सं. अनु. नगीन जी. शाह, तदेव पृ. १३९ । 23. विग्रहविशेषाश्रयणाद् अतिव्याप्तिपरिहारः अपि सिद्धः । ते च तानि च इति विग्रहः । सरूपाणाम् (स्वरूपाणाम् - इति दूषितः पाठः, फोटोस्टेट न्या. भू. पू. ४३) एकशेषात् तानि इति भवति । तानि पूर्व यस्य तद् इदं तत्पूर्वकम् । तत्र ते इत्यनेन अविनाभावसम्बन्धदर्शन लिङ्गदर्शनं च अभिसंबध्यते । तानि इति सर्वप्रमाणफलानि । - न्या. भू. पू. १८९. तुलना -- तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः । ते द्वे प्रत्यक्षे पूर्व यस्य इति । यद् एकम् अविनाभावग्राहि प्रत्यक्ष व्याख्यातं यत् च द्वितीयं लिङ्गदर्शनम्, ते द्वे प्रत्यक्षे अनुमानस्य एव कारणं न उपमानादेः । --न्या मं. सं. अनु नगीन जी. शाह, तदेव, पृ. १३७ । । 24. सरूपाणाम् एकशेषः एकविभक्तौ णिनिसूत्र १-२-६४; अर्थ :- सरूपाणाम् शब्दानाम् एकविभक्तौ परतः एकशेषः भवति, अर्थाद् एकः शिष्यते इतरे निवर्तन्ते ॥ उदा. वृक्ष वृक्षच वृक्षौ । वृक्षश्व वृक्षश्व वृक्षश्व वृक्षाः । -- अष्टाध्यायी भाष्य प्रथमावृत्ति (१-३ अध्याय, ले. ब्रह्मदत्त जिज्ञासु, प्र. रामलाल कपूर ट्रेस्ट, बहालगढ ( सोनीपत - हरयाणा) द्वितीय संस्करण, १९७९ । 25. The Siddhanta Kaumudi, Chap. VIII, p. 96, edited and tr. by Sriśa Chandra Vasu, Vol.I, Motilal Banarsidass, Delhi, Reprint 1962. 26. अनुमितिः अनुमानम् । फललक्षणे हि सिद्धे तत्साधनलक्षणं सिद्धयति एव । न्या. भू. तदेव पृ १८९ । Jain Education International तुलना -- फले वा अनुमानशब्दं वर्ण यिष्यामः अनुमितिः अनुमानम् इति । न्या. म. (द्वि.आ.) सं. अनु नगीन जी. शाह, तदेव पृ. १४० । 27. अथवा तत्पूर्वक यतः कर्मकर्तृ विलक्षणाद् भवति, तद् अनुमानम् इति |--न्या. भू. पृ. १८९ ('कर्म कर्तृ ' - वैलक्षण्याद्' इति मुद्रितो भूषणीयोऽपपाठः, द्रष्टव्यम् फोटोस्टेट पृ-४३) । फोटोस्टेट- प्रान्तवत्तिन्यां टिप्पण्याम् उट्टति यद् -- अनुमितिज्ञानं यतः इति अध्याहारेण द्रष्टव्यम्, करणाद् इत्यर्थ: । फोटोस्टेट, न्या. भू. तदेव पृ. ४३ । तुलना - यतः शब्दं वा अध्याहरिष्यामः -- प्रत्यक्षफलपूर्वक परोक्षार्थ प्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति । न्या. मं. द्वि. आ. तदेव पृ. १४० । 28 तत् शब्देन अपि यदा प्रत्यक्षादिप्रमाणानि एव परामृश्यन्ते, तदा एकस्य पूर्वकशब्दस्य लुप्तनिदेशः द्रष्टव्यः ( - लुप्तनिर्देष इति मुद्रितो भूषणीयोऽपपाठः, द्रष्ट० न्या. भू. फोटोस्टेट, तदेव पृ. ४३) । -- न्या. भू. तदेव पृ. १९० For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy