SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Prakrit Poetry and Sanskrit Poetics 53) सम-सोक्ख-दुक्ख-परिवढिआण कालेण रूढ-पेम्माणं ।। मिहुणांण मरइ जै तं खु जिअइ इअरं मुझे होइ ॥ [सम-सौल्य-दुःख-परिवर्धितयोः कालेन रूढ-प्रेम्णोः ।। मिथुनयोम्रियते यत् तत्खलु जीवति इतरं मृतं भवति ॥] -GS II. 42 54) उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण । .. . -Svappavasavadattam VI 9-10 55) ण हु सो उवरदो जस्स वलहो सुमरेदि । न खलु स उपरतो यस्य वल्लभः स्मरति ॥] . . . . . . . . . . -Malati-Madhava v. 24-25 56) IV. 35 57) III. 37 58) पाभ-पडिअस्स पइणो पुठ्ठि पुत्ते समारह तम्मि । दढ-मण्णु-दूमिआएँ वि हासो घरिणीए णिक्कतो । [पाद-पतितस्य पत्युः पृष्ठ पुत्रे समारुहति । दृढमन्युदनाया अपि हासो गृहिण्या निष्क्रातः ॥] -GS I. 11 59) उद्धच्छो पिअइ जलं बह बह विरल गुली चिर पहिओ। पावालिआ वि तह तह धार तणुई पि तणुएइ ॥ [ऊोक्षः पिबति जलं यथा यथा विरलागुलिचिर पथिकः । प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति ॥] GS II. 61 60) रहकेलि-हिअ-णिअंसण-कर-किसलअ-रुद्ध-णअण-जुअलस्स । . रुदस्स तइभ-णअणं पन्वइ-परिचुंबिअंजअइ ।। रिति-केलि-हृत-निवसन-कर-किसलय-रुद्ध-नयन-युगलस्य । . रुद्रस्य तृतीय-नयन पार्वती-परिचुम्बितं जयति ॥ cf. शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका । तस्य पश्यति ललाट-लोचने मोघ-यत्न-विधुरा रहस्यभूत्।। and GS. V 60 -Kumarasambhava VIII. 7 61) ...........शृङगे कृष्णमृगस्य वामनयन कण्डूयमानां मृगीम् । ___-A. Sakuntala, VI. 17 62) अन्यदिति 'किं तेन शठेन'इत्यादि सखीजनपुरतः । दूतीजन संदिशन् चान्यथेति-"यथाशक्ति दयितमानय" इति विमुक्तधैर्य युवतीजनो जल्पति । अन्यदिव दयितदर्शने । सबहुमानमिति भावः । -Kulanātha on Setux.75 69) तत्र कामस्य सकल-जाति-सुलभतयात्यन्तपरिचितत्वेन सर्वान् प्रति हृद्यता । -Abhinavabharati Vol, I, P167 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy