SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ i6 M. Kulkarni 43) अतो ह्यन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ दृष्टपूर्वा अपि ह्यर्थाः काव्ये रस परिग्रहात । सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् । न काव्याथेविरामोऽस्ति यदि स्यात् प्रतिभागुणः ।। वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव ॥ -Dhvaryaloka IV. 2, 4,6 12 44) कालगुणा पढमकई हिं भमिअमपरिग्गहेसु मगोसु । इहरा मईहिं हीरति दुक्कर के वि काणं पि ॥ [कालगुणात् प्रथमकविभिन्तिमपरिगृहेषु मार्गेषु । इदानी मतिभिर्हियन्ते दुष्कर केऽपि केषामपि ॥] 45) कत्तो णाम ण दिह्र सच्चं कवि-सेविएसु मग्गेसु । सीमते उण मुक्कम्मि तम्मि सव्वं गवं चेअ ॥ [कुतो नाम न दृष्टं सत्यं कवि-सेवितेषु मार्गेषु । .. सीमन्ते पुनर्मुक्त तस्मिन् सर्व नवमेव ॥]. 46) आसंसारं कइपुगवेहिं तद्दिअह-गहिअ-सारो वि।। अज्ज वि अभिण्ण-मुद्दो व्व जअइ वाआ-परिफंदो ॥ [आसंसार कविपुङ्गवः प्रतिदिवस गृहीत-सारोऽपि । अद्याप्यभिन्नमुद्र इव जयति वाक्परिस्पन्दः ॥] . .. . . -Gaudavaho. 84, 85, 87 ... ....... तिविहा कहा भणिया ॥ तं जह दिव्वा तह दिघमाणुसी माणुसी तह चेय । - . णायज्जुण-भिक्खु-पुरस्सरेण णइ-तीर-संठिओ राया । विजआणंदेण सम विवराहुत्त परिक्कतो ॥ -Lilavai, v. 1021 43) भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिघुत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । .......ननु नागलोकगमनादयः सातवाहनप्रभृतीनां भूयन्ते तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यंसर्वोर्वीभरणक्षमाणां क्षमाभुजामिति । । -Dhvanyaloka III. 14-15 49) 1.16 50) 1.46 51) VI. 66 52) I.39 . .. -Lilavai v. 85 " णइ-तीर-संठिओ राया। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy