SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Þrakrit Poetry and Sanskin Poerios 32) कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । .. सागरस्य परं पारं कपिसेनेव सेतुना ॥ -Harracarita I. 14 महाराष्ट्राश्रयां भाषां प्रकृष्ट प्राकृत विदुः । सागरः सूक्तिरलानां सेतुबन्धादि यन्मयम् ॥ Kavyadasha1-34 34) येन प्रवरसेनेन धर्मसेतुं विवृण्वता । परः प्रवरसेनोऽपि जितः प्राकृतसेतुकृत् ॥ - Cited by Handique in his Introduction to his Translation, Pravarasena's Setu. bandha, pp. 17-18 35) अभिनवा पूर्वैरनुक्ता अर्थगतिः अभिधेयपद्धतिः बन्धच्छायया संदर्भशोभया दुःखं कृच्छ्रात् संपाद्यते । Kulanātha on Setu I. 11 ("It is hard to cambine new ideas (Lit, a new range of meaning) with beauty of composition.") And अगिभूतरसाद्याश्रयेण कान्थे क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती संपद्यत इति । --Dhvanyaloka IV. 5-6 36) See footnote (16) supra. 37) Gaudavaho was composed probably about A. D. 736. Anandavardhana; the pe riod of Anandavardhana's literary activity lies between 860--890 A. D. 38) Translation adopted from N. G. Suru's edition mentioned in foot note (7) supra. गअणं च मत्तमेहं धारालुलिअज्जुणाई अवणाई। पिरहंकार- मिका हरंति णीलाओ अ (वि ) णिसाओ । [गगन च मत्तमेघ धारालुलितार्जुनानि च वनानि । निरहङ्कार-मृगाङका हरन्ति नीलाश्च (१ नीला अपि) निशाः ] For a brillaint and highly poetic exposition of this gåtbă read Locana, p-173 : च शब्दोऽपिशब्दार्थे । गगनं मत्तमेघमपि, न केवलं तारक्तिम् । धारालुलितार्जुनअक्षाण्यपि वनानि, न केवलं मलयमारुतान्दोलितसहकाराणि । निरहंकारमृगांका नीला अपि निशा, म केवलं सितकरधवलिताः । हरन्ति उत्सुकयन्ति इत्यर्थः । मेत्तशब्देन सर्वथैवेहासम्भवत्स्वाथैन बाधितमद्योपयोगक्षीबात्मकमुख्यार्थेन सादृश्यान् मेघान् लक्षयताऽसमञ्जसकारित्व-दुर्निवारस्वादिधर्मसहस्र ध्वन्यते । निरहंकारशब्देनापि चन्द्रं लक्षयता तत्पारतन्त्र्य-विच्छायत्वोज्जिगमिषा रूपजिगीषात्यागप्रभृतिः । 40) Vide p. 2 supra. 41) The Dhvanyaloka and the Gaudavaho, Prof D. D. Kosambi Commemoration . Volume, Science and Human Progress, Popular Prakashan. 42) अत्थालोभण-तरला इअर-कईणं भमंति बुद्धीओ। अत्थ उचेअणिरारंभमेंति हिअ कईदाण ॥ [अर्थालोकन-तरला इतरकवीनां भ्राम्यन्ति बुद्धयः । अर्था एव निरारंभमेन्ति हृदयं कवीन्द्राणाम् ॥] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy