SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 164 ... V. M. Kulkarnt 24) . 23) ललिए महुरक्खरए जुबईजणवल्लहे ससिंगारे । संते पाइअकव्वे को सक्कइ सक्कयं पढिउ॥ [ललिते मधुगक्षरे युवतिजनवल्लभे सशृङ्गारे । सति प्राकृतकाव्ये कः शक्नोति संस्कृत पठितुम् ॥ ] -Vajjalaggah, No 29. णवमत्थदसण सणिवेस-सिसिराओ बंधरिद्धीओ। अविरलमिणमो आभुवणवधमिह णवर पअअम्मि ।। हरिसविसेसो विअसावओ अमलाउवओ अ अच्छीण । इह बहिहुत्तो अंतोमुहो अ हिअअस्स विप्फुरइ ॥ [नवमर्थदर्शन सनिवेशशिशिरा बन्धयः । अविरलमेतदाभुवनबन्धमिह केवल प्राकृते । हर्षविशेषो विकासको मुकुलीकारकश्चाक्ष्णोः । इह बहिर्मुखोऽन्तर्मुखश्च हृदयस्य विस्फुरति ॥ -Gaudavaho, Nos. 92, 94 25) गिरः श्रन्या दिव्याः प्रकृति-मधुराः प्राकृतगिरः । -Balaramayana I. 11 26) फरुसा सवयबंधा पाइयबंधो उ होइ 'सुउमारो । पुरिस-महिलाण जेत्तियमिहंतरं तेत्तियमिमाणं ॥ [परुषाः संस्कृतबन्धाः प्राकृवन्धस्तु भवति सुकुमारः । पुरुष-महिलानां यावदिहान्तरं तावदनयोः ॥] -Karpuramanjari, I.7 27) अविनाशीनमग्राम्यमकरोत् सातवाहनः । विशुद्धजातिभिः कोशं रलैरिव सुभाषितैः ॥ -Harsacarita I-13 28) भणिइ-विलास-वइत्तण-चोलिक्के (वोक्किल्ले) जो करेइ हलिए वि । कन्वेण किं पउत्थे हाले हाल-वियारे ब्व ॥ . -Kuvalayamala p. 3, 1 21-22 29) इतिवृत्तवशायातां कथञ्चिद् रसाननुगुणां स्थिति त्यक्त्वा पुनः उत्प्रेक्ष्यापि अभीष्टरसोचितकथोन्मयो विधेयः । यथाकालिदासप्रबन्धेषु, यथा च सर्वसेन-विरचिते हरिविजये । -Dhvanyaloka III. 14-15, pp. 335-36 30) हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादि निरूपित- . मितिहासेषु अदृष्टमपि । - -Locana, p. 335 313 एवं सहजसौकुमार्यसुभगानि कालिदास-सर्वसेनादीनां । ...काव्यानि दृश्यन्ते । तत्र सुकुमार-स्वरूपं चर्चनीयम । -Vakroktijivita 1.52-53, Dharwad edn p.66 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy