SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ . Prakrit Poetry and Sanskrit Poetics 16) Lilaval of Kouhala with the Sanskrit Vrtti of a Jain Author, edited by Prof. A. N. Upadhye, Bharatiya Vidya Bhavan, Bombay-7, 1949 A. D. 17) ताला जाअंति गुणा जाला ते सहिअएहिं घेप्पैति । रइ-किरणाणुग्गहिआई होति कमलाइँ कमलाई॥ [तदा जायन्ते गुणा यदा ते सहृदयैर्गुह्यन्ते । रवि-किरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥] 18) ( एवं मधुमथनविजये पाञ्चजन्योक्तिषु ) विषमवाणलीलायां कामदेवस्य सहचरसमागमेऽर्थव्यञ्जकत्वमुदाहार्यम् । Abhinavagupta in his commentary. Locana, explains: सहचरेति । (कामदेवस्य) सहचराः वसन्त-यौवन-मलयानिलादयस्तैः सह-समागमे । हुमि अवहत्थिअ-रेहो, णिरंकुसो अह विवेअरहिओ वि । - सिविणे वि तुज्झ समए, पत्तिम/पत्तिहि भत्तिं ण पम्हुसमि ॥ . [भवाम्यपहस्तितरेखो निरङ्कुशो ऽथ विवेकरहितोऽपि । स्वप्नेऽपि तव सम(क) प्रतीहि भक्तिं न विस्मरामि ॥ ] इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्जिकाः । - -Locana, p. 346 19) # अ ताण घडइ ओही, " अ ते दीसंति कहवि पुणहत्ता । जे विन्भमा पिआणं, अस्था वा सुकइ-वाणीण ॥ न च तेषां घटतेऽवधिः न च ते दृश्यन्ते कथमपि पुनरुक्ताः । ये विभ्रमाः प्रियाणामर्था वा सुकवि-वाणीनाम् ॥]. -Dhvanyaloka ly. 7-8 20) यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य- . तंताण सिरि-सहोअर-रअणाहरणम्मि हिअअमेकरसं । । बिबाहरे पिआणं णिबेसिअं कुसुमवाणेण ॥ .. [तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥] .. -Dhvanyaloka II..27-28 21) अमि पाइअ-कवं पदिउंसोउंच जे ण जाणंति । कामस्स तत्त-तति / वत्तां कुणंति ते कहं ण लज्जति ॥ [अमृतं प्राकृत-काम्यं पठितुं श्रोतु च ये न जानन्ति । कामस्य तत्त्व-चिन्तां ! वार्ता कुर्वन्ति ते कथं न लज्जन्ते ॥] -Gathasaptainti-I.2 22) अद्धक्खर-भणियाइ नूण सविलास-मुद्ध-हसियाई। अद्धच्छि-पेच्छियाई गाहाहि विणा ण णज्जति ॥ [अर्धाक्षर-भणितानि नूनं सविलासमुग्धहसितानि । अर्धाक्षि प्रेक्षितानि गाथाभिविना न ज्ञायन्ते ।].. ___-Vajjalaggain, No. 9. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy