SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ V. M. Kulkarni and भावान्तरेभ्यः सर्वेभ्यो रतिभावः प्रकृष्यते । Srigaraprakasa XIII, P565* and also शृङ्गाररसो हि संसारिणां -नियमेनानुभवविषयत्वात् सर्वरसेभ्यः कमनीयतया प्रधानभूतः । -Dhvanyaloka III. 29-30 and also शृङ्गारस्य सकलजनमनोहराभिरामत्वात् तदङ्गसमावेशः काव्ये शोभातिशयं पुष्यति । -Dhvanyaloka IlI. 30-31 64) स्वादुकाम्यरसोमिश्र शास्त्रमप्युपयुञ्जन्ते । प्रथमालीदमघवः पिबन्ति कटुभेषजम् ॥ -Bhamaha : Kavyalamkara v.3 65) रम्य जुगुप्सितमुदारमथापि नीचमुग्र प्रसादि गहन विवृतं च वस्तु । यद्वाप्यवस्तु कविभावकभाव्यमान तन्नास्ति यन्न रसभावमुपैति लोके ॥ -Daiarapaka IV. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy