SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Smt. Nilanjana S. Shah ... ................राग-व्याजेन भत्तं (तुं) भिक्षां नु याचते ॥ (५) राहुस्त्वद्रोचिषे द्रुह्यन्नहतस्ते (s) नुजन्मना । शिरो लूत्वा (s) पि* दुष्टेडरौ याचनाकौशलं हि तत् ॥ (६) तेजस्तवामाईर्देषु करं करेषु जृम्भते । भक्ताभिप्रायनिध्नस्य चंद्रा-- ४ ............ .... क्षते ॥ (७) फणामणिषु शेषस्य मुक्तामणिषु तोयधेः । तारामणिषु च व्योम्नस्तव रोचिविरोचते ।। (८) तवसंक्रान्तमेणांके चक्रवाले पयोमुचि । ........ .... ....ज्योतिर्योत्स्नेति संध्येति सुरधन्वेति गीयते ॥ (९) ....(टे) लाक्षामदरागः कपोलयोः । पयोधरतटे ते(s)चिः प्रतीच्याः कुंकुमद्रवः ॥ (१०) स्वर्भानुस्त्वां न गृह्णाति क्रीडालोलः कलावति अन्तर्द्धत्से त्वमब्जि (ब्जि) न्याः प्रेम्णो (हि) कु (टिला) गतिः ।। (११) न तथो (s) निद्र-मजा (ब्जा) स्या-- ६............सि पद्मिनी (नीम्) । नूनं विकत्थनोऽर्थेन (श) व्दे (ब्दे) न त्वं विकर्तनः ॥ (१२) यामालिंगाजि (ब्जि) नी (नी) चुम्ब (म्ब) श्रयापाची वजोऽत्तरां (राम्) । रज प्राध्यां प्रतीच्याम्वा (च्यां वा) दिनश्रीस्त्वान्न मुच (ति ।) (१३) प्रात (हिं ?) रहसा य (त) त्वं दिनलक्ष्म्या ........(रो) चमानं पुनः सा त्वामझामन्ते (s) नुगच्छति । (१४) पूर्वमुत्थीयते प्रोतः पश्चात्संविश्यते निशि । अहो सुगृहिणीवृत्तमु षसा ते (s) नुगृह्यते । (१५) नमस्तस्मै प्रभा (ता) य ग............ (यां स्थिरायते । ) . ८. ....................द (दि) वं त्वमुपगृहसि ।। (१६) कपोल (भितौ ?) स्वच्छायां स्वच्छायां त्वं विलोकयन् । दि (वो देव्याश्चिन्त ? ) या तदोपावेशं विशंकसे । (१७) करस्पर्श (s) पि ते नाथ चौनिमीलित तारका । यासौ सी (ग संक्रान्ता न विद्मः किं करिष्यति ॥) (१८) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy